SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शोलोपलो विवर्णाग-द्युतिः कृशकरकमः ॥ ब्रमन समुदत्तोऽगा-भृगुकापुरं क्रमात् ॥६५॥ क्षुधाक्रांतश्च तत्रैव । सत्रागारे समीयिवान् ॥ दृष्ट्वोपलक्षयामास । स्वप्रियां नयनामृतं ॥४४ ॥ ६६ ॥ नंदयंत्यपि तत्काल-मालोक्योत्पन्ननंदथुः ॥ जागरूकानुरागांक-निश्चिकाय पति ह दि॥६७ ॥ ससंत्रममयोचाय । स्वौचित्यमुपचर्य च ॥ न्युंबनं विदधानेव । दृशा सस्पृहमैर त ॥ ६॥ जाते मियो दृगाश्लेषे । स्मृतप्राग्मुःखघुर्दशा ॥ वृष्टि पदीनेव । तदाऽश्रु. निरनूसती ॥६ए ॥ तदा पीयूषवृष्ट्यैव । स्वहस्तजलजन्मना ॥ प्रजाय॑ नयने साश्रुः । सतीमाश्वासयत्प्रियः ॥ ७॥ चिरप्रवास खिन्नोऽपि । तन्मुखेंउनिरीक्षणात् ॥ जातः समुह आनंद-रसकहोलमांसलः॥ १ ॥ नंदयंत्याः पतिं तत्रा-गतमाकये सादरं ।। प्रत्युजगाम नूमीशे । वसंतमिव मन्मथः ॥७॥ पृष्टोदंतस्ततः स्वीय-गेहं नीतः स बंधुवत् ॥ वैद्यौषधप्रयोगैश्च । क्रमेणोल्लाघतामपि ॥ ३ ॥ श्रेष्टी सागरपोतोऽपि । सूरपालादयश्च ते ॥ क्रमे. ण मिभिलुस्तत्र । कर्माणीव शरीरिषु ॥ ४ ॥ इतश्च केवलज्ञान-नानुस्तत्र समागमत् ॥ ययुः समुदत्ताद्या । वंदितुं सपरिचदाः ॥ ५ ॥ नगवन् कर्मणा केन । कलंकोऽयं समाप For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy