SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ४३५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नोरथः || १० || सहदेवाभिधानेन । स बालसुहृदा समं ॥ क्रीमन् कालमतीयाय । कियंतमपि लीलया ॥ ११ ॥ सोऽन्यदा देश विज्ञान-व्यार्जनकुतूहली || पमच पितरं पोत-व्यवायविधित्सया || १२ || पिताह कोटिशो मेऽस्ति । इविणं भुंव वत्स तत् ॥ कोंगले फलिते कल्प वृक्षे व्रजति काननं ॥ १३ ॥ तात कापुरुषा एव । झुंजते पूर्वजार्जितं ॥ श्रोग्या पैतृकी लक्ष्मी- यैौवने जननीव यत् ॥ १४ ॥ निशम्येति तनूजस्य । वाचमुत्साहमंजुलां ॥ शोकानंददशोन्मिश्रः । सगदमदोऽवदत् ॥ १५ ॥ पित्रार्जितैर्धनैर्लोका । दुर्मदाः संति भूरिशः ॥ स्वार्जितैर्विरला एव । दातारो जोगिनश्च ये ॥ १६ ॥ इत्यादि वदता तातः । कथंचन निजाग्रहं ॥ प्रमाणीकारितस्तेन । निक्षुकेनेव तदनं ॥ ॥ १७ ॥ ततः समुइदत्तोऽपि । समं मित्रेण सोत्सुकः ॥ श्रापृच्छ्य स्वजनान् धिष्णे । शु पोतमपूरयत् ॥ १८ ॥ तदा सुहृदमाचष्ट । श्रेष्टिसूः स्वजना मया ॥ श्रापृष्टास्तु विना जायां । यत्तदासी इजस्वला ॥ १९ ॥ तेनोचे चिरसौदार्छे । मयि सत्यपि पार्श्वगे || चिंता ते बाधते चेत- दीनाः कल्पसेवकाः || २० || दाक्षिण्यकुलमर्यादा - लज्जानिगमितात्मनां ॥ For Private And Personal वृत्ति ॥ ४३५
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy