SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ४३४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir श्री शीलतरंगिण्यां शीलवतीकथा समाप्ता ॥ अथ नंदयंती सतीकथा कथ्यते, तथादि — अस्ति स्वतिपरापार - पौरं श्रीपोतनं पुरं ॥ दृष्ट्वेव यस्याऽनेकश्रीः । श्यामलोऽजनि नीरधिः ॥ १ ॥ तत्रास्ति नूपतिर्जाय - छिक्रमो नरविक्रमः || धाराधरोऽपि यत्खऊ - श्वित्रं शात्रवतापकः ॥ २ ॥ श्रेष्टी सागरपोतोऽस्ति । तत्र सत्रमिव श्रियां || समुइदत्तस्तत्पुत्रः । पवित्राचारपंमितः ॥ ३ ॥ स बाल्येऽपि पुरोपात्त-पुएयप्राग्नारतोऽखिलाः ॥ संजग्राह कलाः काले । रत्नानीव परीक्षकः ॥ ४ ॥ क्रमेण काममुमील-लीला सन्मदमंदिरं ॥ स प्राप यौवनं विंध्य - वनं वन्य इव द्विपः ॥ ५ ॥ इतश्व सोपारपुरे । पौराणां महिमानिधेः ॥ श्रेष्टिनो नागदत्तस्य । नंदयंतीति कन्यका ॥ ६ ॥ सा शैशवमतिक्रांता | जिनधर्मधुरी राधीः ।। संप्राप्ता यौवनं शील - माणिक्यमणिभूमिका ॥ ७ ॥ तामयो मन्मथोवैश-राजधानीं सविभ्रमां ॥ नंदयंतीं मनो यूनां । नंदयंतीं सविस्तरं ||८| सृष्टुर्योग्यसमारंभ-स्येव सत्यापनोद्यतः ॥ श्रेष्टी सागरपोतः स्व-सूनुना पर्यलाययत् ॥ ९ ॥ ॥ युग्मं ॥ अथ समुदत्तस्ता - मेकांत प्रेमलालसां || चित्रवल्ली मिवासाद्य । जातः पूर्णम I For Private And Personal वृत्ति ॥ ४३४ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy