SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ४३० ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जो रसवतीः सर्वाः । यक्षाः सज्जयत द्रुतं ॥ अस्त्ववेमिति तैरुक्ते । प्रादुश्चक्रे तयाथ सा ॥ ॥ ८१ ॥ विधे जोजनं राजा । कौतुकाक्षिप्तमानसः । अपरापि हि सामग्री । प्राप्ता तदजिलापः || २ || तांबूल वस्त्रालंकारैश्चतुर्लकव्ययात्तदा ॥ एवमस्त्विति ताक्यानंतरं सत्कृतो नृपः || ३ || सिद्धिः काचिदपूर्वेयं । यततवाक्यतः ॥ सर्व जातमिति ध्यात्वा - पृलवतीं नृपः ॥ ८ ॥ न किमिदमाश्चर्ये । तयोचे देव मङ्गृदे ॥ प्रसिध्यन् याश्वत्वार- स्तेयः संपद्यतेऽखिलं ॥ ८५ ॥ ततः शीलवतीं राजा । सत्कृत्य वसनादिनिः ॥ कृत्वा तां भगिनीं यज्ञान् । ययाचे बहुमानतः ॥ ८६ ॥ जीवितव्यमपि स्वामिंस्त्वदीयमिदमावयोः ॥ यक्षाणां का कथा तस्मा - किष्यंते प्रोः पुरः ॥ ८७ ॥ प्रतिज्ञायेति सा कूपा - निष्कास्यैतान सिस्रपत् ॥ परितः कु. सुमालीढा - नालितान् हरिचंदनैः ॥ ८८ ॥ ततो वंशकरंमेषु ! निक्षिप्य चतुरोऽपि तानू ॥ रश्रेष्वारोपयामास । धूपक्षेपपुरस्सरं ॥ ८९ ॥ दिगंतव्यापिनिस्तूर्य - निर्घोषैरथ मंत्रिराट् ॥ प्रतस्थे तानुपादाय । कारयन् प्रेक्षीियकं ॥ ए ॥ नृपः सन्मुखमागत्य । बहुमानपुरस्सरं ॥ For Private And Personal वृत्ति ॥ ४३०
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy