SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir वृत्ति शीलोपतांगा-वपि साऽपातयत्क्रमात् ॥ ६ ॥ चातुर्गतिकसंसार-दुःखानीव महासती ॥ पाताले पा- तयामास । चतुःपुरुषदंनतः ॥ ७० ॥ अथ शत्रं विनिर्जित्य | राजा सिंदरथानिधं ॥ प्रविवे॥४॥- श पुरं पौरैः । कृतमंगलमालिकं ॥ १॥ तेऽथ शीलवती प्रोचु-र्दानास्याः पीमिताः क्षुधा ॥ अनात्मझा नरा यत्स्यु-रस्मघदुःखन्नाजनं ॥ ७॥ न दृष्टं तव माहात्म्य-मस्मानादेशकारिणः ॥ निःकाशयैकदाऽमुष्मा-नरकादिव कूपतः ॥ १३ ॥ तयोचे चेद्यथादिष्टं । वचनं मे करिष्यथ ॥ तदा मोहामि तैरूचे । यत्कर्त्तव्यमयादिश ॥ ४ ॥ एवं नवत्विति यदा । ब्रवीम्यहमशंकितं ॥ नवनिरपि वक्तव्या नवत्वेवं तदेति वाक् ॥ ७५ ॥ शिवयित्वेति ताना. श्र-मूचेऽत्र मतिमत्तमा ॥ निमंत्रयैकदा नूपं । स्वगेहे सपरिब्दं ॥ ७६ ॥ तत्रैव विहिते तेन समेतस्तत्र नूपतिः ॥ मुक्तावचूलोखोचादि-विस्तरैयोतितांबरे ॥ ७ ॥ तया नोजनसामग्री। प्रचन्ना विदधेऽखिला ॥ सुपविष्टश्च नूपालो । नोक्तुं सारपरिबदः ॥ ७० ॥ दध्यौ च ह श्यते ताव-त्र कश्चिन्नोजनोद्यमः ॥ निमंत्रिता वयं चैते । तत्किमेतदिहाद्भुतं ॥ ७ए ॥ ततः - शीलवती गर्ना-झारमागत्य सादरं ॥ कुसुमादिनिरन्यय॑ । प्रौच्चकैरब्रवीदिदं ।। ७० ॥ नो ॥२॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy