SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ४२० ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तावता मातुलस्तस्यास्तत्राभ्येत्य सगौरवं ॥ श्रेष्टिनं स्वगृदे नीत्वा । जोजनाद्यैरुपाचरत् ॥ ७४ ॥ साग्रहं स्थाप्यमानोऽपि । तेन श्रेष्टी तु सोत्सुकः । प्रतस्थे सवधूकस्त - क्लृप्तव स्वादिसत्कृतिः ॥ ७५ ॥ संप्राप्तः प्रांतरं वृक्ष-वायायाममुचइथं ॥ भुक्त्वा तदुपरि श्रेष्टी । कणं श्रांतश्व सुप्तवान् || ६ || वधूरपि पितुर्गेहं । ततोऽन्य विजानती ॥ शुनाचारा स्वकर्माप्ति-हृष्टा जोक्तुमुपाविशत् ॥ ७७ ॥ करीरस्तंब मारूढ - स्तावता करटोडरटत् ॥ तनापामुपलभ्याह । किं रे करकरायसे ॥ ७८ ॥ श्रुत्वेति चिंतयामास । श्रेष्टी वातकिनी ह्यसौ ॥ दुराचारा नराऽजावा- नापते शकुनैरपि ॥ ७९ ॥ काके करंबकालोक - जातोत्कंठे रटत्यलं || विमृश्याऽवसरं प्रोच्चैः । सती निःशंकाख्यत || || वियुक्ता दुर्नयेनाहं । पत्युरेकेन रे ठिक || पित्रोरपि द्वितीयेन । कृतेन तु मिलामि न ॥ ८१ ॥ जागरूकस्ततः श्रेष्टी । सानिप्रायमिदं वचः ॥ श्रुत्वा प किं वत्से | दुर्नयेनेत्युदीर्यते ॥ ८२ ॥ सा प्राह सत्यमेवाहं । वच्मि श्वसुर सर्वथा ॥ दोषाय मे गुणा एव । जाताश्चंदनवद्यतः ॥ ८३ ॥ कुसुमनिचयः शाखानंगं तनोति वनस्पते For Private And Personal वृत्ति ॥ ४२० ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy