SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir * वृत्ति शीलोपल्लुं ठ-गीर्मामपि हसत्यसौ ॥ ६३ ॥ अग्रेऽत्र नटमालोक्य । प्रहारत्नरजर्जरं ॥ श्रेष्टी श्लाधितवानस्य । शौंमीय साधु सा॥१॥ ध्वति ॥ ६५ ॥ विलोक्य तमश्रो प्राह । मधाविव पिकीवधूः ।। साध्वस्ति कुट्टितस्ताव-त्पा मरोऽयं हि कातरः ॥ ६५ ॥ प्रतिकूला ध्रुवं ह्येषा। मक्ते उष्टचारिणी ॥ प्रत्यकेऽपि विरुक्षार्थ-मुन्मत्तेवाऽन्यधत्त या ॥६६ ॥ नावयनिति तत्याग-कर्म चाप्यनुमोदयन् ॥ न्यग्रोधपादपाधस्ता-क्वापि श्रेष्टी स्थितः पथि ॥ ६७ ॥ वधूरपि वटबायां । परिहृत्य सुदूरतः ॥ आतप पटमावृत्य । तस्थौ स्थिरमतिप्रना ॥ ६ ॥ श्रेष्टी प्राह जिनदत्तां-गजे गयामुपाश्र - य ॥ श्रुत्वाऽप्यश्रुतकेनेव । साऽस्थानजनिमीलया ॥ ६ए ॥ अहो चरितवामेयं । न शिक्षा ही कुशिष्यवत् ।। इत्युपेक्ष्य स्वयं तस्थौ । तबायाप्तसुखासिकः॥णा ततःक्वापि गतः श्रेष्टी । कर्बटे तत्र गत्वरीः ॥ कुटोस्त्रिचतुरो वीक्ष्य । ग्रामं अस्थमुदाहरत् ।। ७१ ॥ ततः शील- वती किंचि-हिमृश्य मतिमहरा ॥ जनतासंकुलं स्थान-मिदमित्युच्चकैर्जगौ ॥ ७२ ॥ सर्व था विपरीतेयं । कुशिक्षिततुरंगवत् ॥ इति यावषिमात्मा । श्रेष्टी चेतस्यचिंतयत् ॥ ३॥ ॥१॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy