SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra lavo ॥ ४८ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चेदं । यत्तद्गदयोर्युगं ॥ विनैव जयसेनाख्यां । जवत्या श्लाघितं प्रिये ॥ ५४ ॥ नगरोपवनस्थालो- र्मुनेरमिततेजसः ॥ यत्कर्म प्राक्तनं पृष्ट्वा । तदपि ज्ञास्यतेऽधुना ॥ ५५ ॥ ततः कलावतीदेव्या | साई मुनिनिनंसया । जगाम नंदनोद्यानं । नूधवः सपरिद्वदः ॥ ५६ ॥ रामे चैत्यसत्त्या पूजयित्वा जिनेश्वरं । निषीदतुर्मुनेर । दंपती नतिपूर्वकं ॥ ५७ ॥ देशनांते महीपालः । पप्र प्रांजलिर्मुनिं ॥ जगवन् किं कृतं कर्म । कलावत्या पुरावे ॥ ५८ ॥ निर्दोषाया अपि मया । येनास्याश्वेदितौ भुजौ ॥ मुनिराख्यातुमारेने । ज्ञात्वाथ ज्ञानचक्षुषा ॥ ५‍ ॥ अस्ति श्रीमहोदय । श्रीमज्ञनित्रं पुरं ॥ तत्र भूमिपतिश्चारु - विक्रमो नरविक्रमः ॥ ६० ॥ लीलावती च तन्नार्या- सूत पुत्रीं सुलोचनां ॥ आबालकालं सा धर्म - रसिका कौतुक प्रिया ॥ ६१ ॥ मातापित्रोर्मदाप्रेम-पात्रं सत्रं कलाततेः ॥ सा प्राप बाल्यतारुण्यसंधिवर्यै वयः क्रमात् ॥ ६२ ॥ एतस्यां पितुरुत्संग - स्थितायां नूनृतोऽन्यदा || केनाप्युपायमीचक्रे । राजकीरो मनोहरः ॥ ६३ ॥ ततः कौतुकिना राज्ञा । करे कृत्य स पावितः ॥ For Private And Personal वृत्ति ॥ ४०८ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy