________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ४७॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
भूपो । वह्निमह्नाय संविशन् || दिनमद्यतनं कष्टात् । स्थापितोऽस्ति त्वदाशया ॥ ४३ ॥ कुलीना मानमुन्मुच्य | प्रियकारुण्यतस्ततः ॥ नत्वा कुलपतिं सद्य | आप कलावती ॥ ॥ ४४ ॥ ततस्तेनापि दत्ताशीः । प्रहिता दितमिच्छुना ॥ चचाल सह दत्तेन । सांगजा विजयांगजा ॥ ४५ ॥ आकर्ष्याथ पुरोपांत्य - मागतां शंखनूपतिः ॥ नदश्रुलोचनो राज्ञी - मु. वाच न्यंचदाननः ॥ ४६ || निर्दोषापि तदा नरे । यन्मयासि विमंबिता || मोचिता च व
तन्मे । कम्यतां देवि दुःकृतं ॥ ४७ ॥ नृपः प्रीतिपरो बाढं । संमान्येति महासतीं ॥ पुरं प्रवेशयामास । सादरं समदोत्सव || ४८ || पौरांतःपुरनारीनि-वृता देवी कलावती ॥ शचीव सजयंताप । शुद्धतं पुत्रसंयुता ॥ ४ए ॥ स्वप्नानुसारतः पूर्ण - कलशेत्यभिधां ततः ॥ स्वसूनोः कारयामास । द्वादशेऽहनि नूपतिः ॥ ५० ॥ कलावत्यन्यदा प्राह । नूपतिं रहसि स्थिता ॥ केन दोषेण मे स्वामिन् । स दंमः कारितस्त्वया ॥ ५१ ॥ सलज्जमथ नूपालः । प्राद जरे ध्रुवं त्वयि ॥ प्रतिपच्चंश्लेखाया-मिव दोषो न सर्वथा ॥ ५२ ॥ किंतु ते प्राग्जवाचीर्ण - कर्मदोषवशादहं । तत्कर्माकरवं यन्त्र | मातंगा अपि कुर्वते ॥ ५३ ॥ तन्मूलकारणं
For Private And Personal
वृत्ति
॥ ४७ ॥