SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ४०३ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्वपचीयां ते । कलावत्याः कलाचिके || सांगदे शंखराजाय । दर्शिते बेदर्दशे ॥ १ ॥ विलोक्य जयसेनाख्यां । तत्र राजा समाकुलः ॥ दत्तमाहूय पच । विवर्णवदननुविः ॥ २ ॥ किमद्यकल्ये कोsप्यागा-देवशालपुरादिह ॥ तेनोक्तं मानवा देव । ह्य एवात्र समाययुः ॥३॥ देव्याः कृते करे तेषा - मंगदद्वयमन्नुतं । प्रहितं जयसेनेन । तत्तस्यै च मयाऽर्पितं ॥ ४ ॥ श्रुत्वेति नूपतिर्दुःखा- इज्ज्राहत इवादिराट् ॥ सिंहासनात्पपातोर्व्या । मूविविन्न विग्रहः ॥ ॥ ५ ॥ कथं कथमपि प्राप्य । चैतन्यं चंदनादिनिः || पश्चात्तापपरो वक्ष - स्ताडयन्निदमूचि - वान् || ६ || अहो मे मूढचारित्व - महो मे मंदजाग्यता ॥ अहो मे निर्विचारित्व - महोनिस्त्रिंशता मम ॥ ७ ॥ श्रहो विहृदयोग्यत्व - महो दुःकर्मकारिता ॥ अहो अदृश्य वक्त्रत्व-म हो माकुलीनता ॥ ८ ॥ किमेतदित्य पृष्ट | विलपन्निति मंत्रिभिः ॥ सलज्जं सानुतापं च । सपूत्कारमदोऽवदतू ॥ ७ ॥ क्व यामि किमु वा वच्मि । क्व विशामि करोमि किं ॥ आत्मनैव मयात्मा | दंत कष्टे निपातितः ॥ १० ॥ अनादृत्य कुलाचार - मचिंत्य च निजोचितं ॥ धर्मवेदमना For Private And Personal वृत्ति ॥ ४०३ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy