SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप ॥ ४०२ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पि मम । शस्यापि संशयः ॥ ए ॥ इतश्च कानननदी -- पूरो दूरोन्नतस्तदा ॥ संप्लावयितुमारेने । तं कीटमिव बालकं ॥ ५१ ॥ परमेष्टिनमस्कारं । स्मृत्वा प्राह पतिव्रता ॥ मया त्रिवर्गशुद्ध्या चे-स्पालितं शीलमुज्ज्वलं ॥ २ ॥ जिनदर्शनजीवातो । मातः श्रीशासनेश्वरि ॥ शिशोस्तत्पालनोपायो । जशांतिश्व जायतां ॥ ए३ ॥ ततः शीलप्रभावेण । भुजौ जातौ पुनर्नवौ ॥ शांतं नदीपयो व्योम्नः । पुष्पवृष्टिः पपात च ॥ ए४ ॥ शीललीलायितं दृष्ट्वा । स्वयं तत्र कलावती ॥ इनूमानव पाथोधं । तीर्त्वा विस्मयमादधौ ॥ एए ॥ कश्चिदत्रांतरेऽन्येत्य । तापसस्तामवोचत ॥ वत्से प्रसूतवत्साया । नात्र ते स्थातुमौचितिः || ६ || तदेहि देहिपूगाना - मकुतोनयमाश्रमं ॥ इत्युदित्वा मुनिर्निन्ये । सतीं कुलपतेः पुरः ॥ ९७ ॥ तेनापि तातरूपेण । तदा पृष्टा सगङ्गदं ॥ स्वोदंतमवदत्कामो-दरी मंदाक्षमंथरं || ८ || तापसाधिपतिः प्रोचे । नई मा विद्यथा वृथा ॥ जानामि लक्षणैर्नूनं । पुनः श्रेयांसि लप्स्यसे ॥ एए ॥ इचमाश्वासिता तेन । हृष्टा विजयनंदिनी || तापसीनिः सुखं तस्थौ । सपुत्रा पितृगेहवत् ॥ १०० ॥ इतश्च For Private And Personal वृत्ति ॥ ४०२‍ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy