SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोपलिते तस्मिन् । नावि मे सफलं जनुः ॥ ६॥ ॥ सख्योऽप्यूचुर्महादेवि । तस्य विश्वानिनंदि- वृत्ति नः॥ चंश्स्येव कुमुहत्यां । त्वयि प्रेमातिरिच्यते ॥ ७० ॥ श्रुत्वेति नूपतिर्दीप्त-क्रोधात्ळूरम॥४00 चिंतयत् ॥ क्वाप्यन्यत्र ध्रुवं प्रेम-वती देवी कलावती ॥१॥ बहिरेव ध्रुवं रक्ता । गुंजा इ व चलेकणाः॥ घिगिमाः कपिवद्यासु । नवति लोलुपो नरः ॥७२॥ तदिमां कपिकच्छुत्रया दंगासक्तां महानिदां ॥ त्यक्ष्यामीति हृदि ध्यात्वा । निवृत्त्यागान्महीधवः ॥ ३॥ ज्ञात्वा कलावतीत्यागं । तदा दृष्टुमिवाऽक्षमः ॥ समं नूप विवेकेन । रविरस्तमयं गतः ॥ ४॥ 5. राशेव नरेश्स्य । जजूने च मतिस्ततः ॥ प्रचन्नमथ मातंगी-युगलं नृप आदिशत् ॥ ५ ॥ - त्यक्तायाः कानने देव्याः । सांगदं भुजयोर्युगं ॥ नित्वा युवान्यामादेयं । नात्र कार्या विचार या ॥ ६॥ धिा निष्करुणो राजा । शय्यापालकमादिशत् ॥ अलक्षितमिमां नीत्वा । त्यज्यतां क्वापि कानने ॥ ७॥ देवीमेकाकिनी सोऽपि । रथमारोप्य संभ्रमात् ॥ नीत्वा कांचिदरण्यानी । पुरस्तस्थौल सशोकवत् ॥ ७० ॥ ततः समदं प्राह । देवि दोषण केनचित् ॥ त्याजितासि वने राज्ञा। ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy