SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप० ॥३०॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मौक्तिकं ताम्रपर्येव । देव्या गर्ने दधानया ॥ श्रष्टमासी व्यतिक्रांता । विंशत्याभ्यधिका दिनैः ॥ ५७ ॥ प्रसूयते किल स्त्री प्राकू । पितृगेह इति श्रुतिः ॥ विजयः स्वनरान मैत्री - दित्याह्वातुं कलावतीं ॥ ६० ॥ तेषां करे कुमारोऽपि । सांशुकामंगदयीं ॥ जगिन्यै प्रेषयामास । मू स्नेहमिवात्मनः || ६ || तेऽपि पूर्वप्रतीतत्वा तद्दत्तस्य समार्पयन् || सहकृत्वा नरान् सोऽपि । कलावत्यै वितीर्णवान् ॥ ६२ ॥ आकार्य कुशलोदतं । पित्रोरानंदमेदुरा ॥ विससर्ज ससत्कारं । कलावत्यपि तान्मुदा ॥ ६३ ॥ बंधुस्नेहात्करे धृत्वा । तदानीमंगदे मुदा ॥ भुजामूले महादेवी । वयस्याभिः सह स्थिता ॥ ६४ ॥ ततो देव समालोक्य | सांगदे स्वभुजातले || प्रमोदमेदुरस्वांता । सा सखीनिः सहाSsसत् ॥ ६५ ॥ नृपोंतःपुरमाग - नाकर्ण्य इतिध्वनिं । किमेता निगदंतीति । गवाक्षांतरितोऽशृणोत् ॥ ६६ ॥ ततोंगदे भुजाब दे । दर्श दर्श कलावती ॥ सखीरुद्दिश्य वाग्देनान्निजं दर्पमिवाऽयमत् ॥ ६७ ॥ श्रहो प्रेम धृतस्थेम । मयि तस्य चिरायुषः ॥ येनेदमद्भुतं मै| केयूरध्यमद्य मे || ६ || चिरादद्य मया प्राप्तं । वस्तु तत्पाणिसंगतः ॥ साक्षात् मि For Private And Personal वृत्ति ॥३५॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy