SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप० ॥ ३६५॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ततः क्रोधांवमुन्मत्तं । धावतं गजनायकं ॥ चिरं स खेलयामास । कुजः कुजगतिक्रमैः ॥ ॥ ६३ ॥ चिरं खिन्नस्य तस्याग्रे । स्वोत्तरीयं स चाऽक्षिपत् । तत्रापि दत्तदंतस्य । स्कंधमस्यारुरोद च ॥ ६४ ॥ सांत्वयित्वा चिरं कुंजे । स्वकरास्फालनादिनिः ॥ दंतावलं नलो निन्ये । तं तदालानमुल्बणं ॥ ६५ ॥ निमृश्य तमसामान्यं । दधिपर्णमहीपतिः ॥ रत्नमालां गलेऽमुष्य । देपयामास सादरं ॥ ६६ ॥ निबध्य गजमालाने । सह पौरजयारवैः || आगत्य द. धिपर्णस्य । समीपेऽसावुपाविशत् ॥ ६७ ॥ 1 तस्मै दत्वा डुकूलानि । सर्वागानरणानि च ॥ सगौरवमथाऽपृष्ठ - राजा वंशकुलादिकं ॥ ६८ ॥ कुजः प्राद जन्मभूमिः । कोशला मम नूपते ॥ सर्वः स्वजनवर्गोऽपि । तत्रैव देममश्नुते ॥ ६९ ॥ श्रहं च सूपकारोऽस्मि । हुंरुिको नलनूपतेः ॥ तत एव विदामासं । प्रीतितः सकलाः कलाः ॥ ७० ॥ किं चान्यद्रूपते सूर्य - पाकां रसवतीं भूवि ॥ स एव वेति किंचाई । तत्प्रसादान्न चाऽपरः ॥ ७१ ॥ दुर्दैवात्कूबरे बंधौ । सांप्रतं स दुरोदरे । दारथि - त्वा महीं जार्या युक्तः क्वापि गतो मृतः ॥ ७२ ॥ दधिपर्णस्तदाकर्य । स्मरस्तस्य गुणा For Private And Personal वृत्ति ॥ ३६५ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy