________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ३६४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
पमवाप्स्यसि ॥ ५२ ॥
आदिश्येति इयं तच । दत्वा देवस्तमब्रवीत् । किं ते यियासितं स्थानं । वद वत्स न यामि तत् ॥ ५३ ॥ सुमारपुरे तात । नय मामिति चाऽवदत् ॥ तत्क्षणं तत्पुरद्वारि । स्वधैष्ट नैषधिः || ४ || पुरस्याभिमुखं याव-याति स्मेरमुखो नलः ॥ अंतर्नगरम श्रौषी - तावत्कोलाहलं महत् ॥ ५५ ॥ किमेतदिति संभ्रांतो । यावत्तस्थौ दणं नलः ॥ तावन्मदातरुश्रेणीं । लेष्टुवत्परितः क्षिपन् ॥ ५६ ॥ प्रलयाऽनिलवत्सर्वं । विदधानो विसंस्थुलं ॥ पुरः प्रादुरभूत्तस्य । मत्तदंती कृतांतवत् ॥ ५७ ॥ युग्मं ॥ कस्मिन्नपि तमुन्मसं । स्ववशकर्त्तुमक्षमे ॥ प्रजासंहारमुत्पश्य-नूर्ध्वबाहुर्नृपोऽवदत् ॥ ५८ ॥ जोजोः शृएवंतु यः कश्चि-देनं वश्ययितुं कमः ॥ तस्य निःशेषसंपत्ति- पूरणे प्रज्जवाम्यहं ॥ ५९ ॥ श्रुत्वेति श्रीनलो जाग्रविक्रमोत्कलिकानलः ॥ दधावे गजमुद्दिश्य | पंचास्य इव वेगतः ॥ ६० ॥ मा मा म्रियस्व कुजेति । वार्यमाणोऽपि पुर्जनैः । नलोऽनिलगमाचष्ट । नागमाहत्य लेष्टुना ॥ ६१ ॥ रेरे दुरात्मन् मातंग | मावधीः स्त्रीशिशूनमून ॥ श्रयमप्रेसरस्तेऽहं । मदोन्मायैककैसरी ॥ ६१ ॥
For Private And Personal
वृत्ति
॥ ३६४ ॥