SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ३४३॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir खितमानसौ ॥ निन्यतुस्तौ निशामक - पल्यंकतलशायिनौ ॥ ७८ ॥ क्रमेण प्राप कौबेरीं । मुदितस्तत्पतिस्ततः ॥ प्रवेशोत्सवमातेने । पौरोत्तं निततोरणं ॥ ७९ ॥ ज्योतिरादिष्टलनेऽथ | समृदिजितवासवः ॥ रुषित्तापतिर्जज्ञे । तत्पाणिग्रहणोत्सवी ॥ ८० ॥ तत्रैवाऽस्थापयज्ञजा । कुमारं कतिचिद्दिनान् ॥ अन्यदा रुक्मिणी प्राह । पतिं विस्रंजसंनृता ॥ ८१ ॥ की - दृशी रुषित्ता सा । स्वामिन्नासीत्तपस्विनी || अहल्येव सुरेंऽस्य । या ते चित्तमरंजयत् ॥ ॥ ८२ ॥ साऽश्रुदृष्टिः कुमारोऽपि । तां जगाद सगङ्गदं ॥ विश्वत्रयस्त्रियो मन्ये । तस्याश्वररेणवः || ८३ || जवादृशोऽपि जायते । दहा तहिरहे प्रियाः ॥ कारकूप्यपि दर्षाय । नीरसे मरुमंडले ॥ ८४ ॥ लसत्कोपा ततो गोप- दुहिता निजपौरुषं ॥ सर्व सहर्षमाचख्यौ । प्रेरणादिकं ॥ ८५ ॥ रुषित्तामुनिश्वन्नं । तत् श्रुत्वा रुक्मिणीवचः ॥ स्वकलंकाऽपनोदेन । मुमुदे जानकी यथा ॥ ८६ ॥ इति तरिमाकर्ण्य । कुमारोऽप्यरुक्षणः ॥ दधितमुखीं । शुनी मित्र ततर्ज तां ॥ ८७ ॥ धिक् त्वां पापीयसीं क्रूरां । धिक् त्वां तत्प्राणघातिनीं ॥ ययाहं पातितो दुःख - जलधौ डुष्टचेतसा ॥ ८८ ॥ जवत्यात्महितं - For Private And Personal वृत्ति ॥ ३४३ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy