SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृति शोलोप तामुक्षाह्य गतः कोऽपि । राजसूनुर्निजं पुरं ॥ ६७ ॥ प्रविश्य मुनिरप्यग्नौ । देवनूवमथाsI- सदत् ॥ भ्रामं भ्रामं भुवमहं । तदैवात्र समागमम् ॥ ६ ॥ अतिक्रांतानि वर्षाणि । पंच ॥४२॥ मेऽत्रैव तिष्टतः ॥ सफलान्यद्य जातानि । कुमार तव दर्शनात् ॥ ६ए । कुमारोऽप्याह सा. भनंदं । मुने त्वां पश्यतो मम ॥ दृष्टिन तृप्यति स्थूल-स्थलोव जलवृष्टिन्तिः ॥ ७० ॥ तेनाप्यूचे नवेदेव । कोऽपि कस्यापि हर्षकृत् ॥ रवौ पद्मानि मोदंते । शशांके कैरवाणि च ॥ १ ॥ सोपरोधमथोवाच । मुनि हेमरथात्मजः ॥ त्वत्प्रेमशृंखलेनैव । बई मेऽस्ति ॐ मनोऽधुना ॥ ७॥ ममास्त्यग्रे तु गंतव्यं । तत्समेहि मया समं ॥ वलमानस्तु कुर्यास्त्वं । यथा स्वैरमिहाश्रमे ॥ ३ ॥ अथाह मुनिरत्रार्थे । कर्त्तव्यो देव नाग्रहः ॥ दूषितो राजसंसर्ग । रुषीणां सर्वथा यतः ॥ ७ ॥ तं तथाऽन्यर्थयामास । कुमारः सपरिबदः ॥ ऋषिदतामुनिमेंने । साईमागमनं यथा ॥ ५ ॥ अथाऽस्ताविशिलान्नन्न । श्व पक्कफले रवौ ॥ त- इसैरिव संध्यात्रै । रंजिताः सकला दिशः ॥ ७६ ॥ ततः सप्तर्षियुक्तोऽपि । कृषिदत्तामहामुनेः॥ न्यंचकरो नंतुमिव । समागाद्यामिनीपतिः ॥ ७ ॥ कृतसांध्यविधी प्रीति-गोष्टीसु ॥३४॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy