SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir डालोपनिव ॥१॥ अन्यदा तदुदंतज्ञः। सकोपः पाद नूधवः ॥रे रे ऽमैत्रिणश्चिंता । युष्मानिनवत्ति विधीयते ॥२॥ नित्यं नरैकसंहारो । नवनयमुपेक्षितः ॥ वईमानो व्याधिरिव | शेयः सबै ॥३३॥ कषः खलु ॥ ३ ॥ तैरूचे विहिता एव । वयं वर्नामहे परं ॥ न मारिर्मानव देव । त्वत्पुरे मांत्रिकी यदि ॥४॥ न साऽस्मजोचरे किं तु । पुरात्पाखंडिनोऽखिलाः । निर्वास्यतामितो नूनं । शांतिः संन्नाव्यते ततः ॥ ५ ॥ इति तैः प्रेरितो राजा । सर्वदर्शनिनः पुरात् ॥ मुक्त्वा जैनमुनीन् दूरं । निर्वासयितुTo मादिशत् ॥ ६ ॥ अत्रांतरे पुराचारा । सुलसा कलुशाशया ॥ नरेशमिदमाचष्ट । सा वि. न्मानिनी रहः ॥ ७॥ देवाद्य कश्चिदस्वप्नः । स्वप्ने मामिदमाख्यत ॥ यदद्य नृपतिः पाखमिनो निर्वासयिष्यति ॥॥ तनेषां नवती गत्वा । निरागस्त्वं निवेदयेः ॥ पीते पयसि माऑर्या । किं ताड्या सैरिनानकः ॥ ए॥ वनाहृताया राक्षस्या । वध्ध्वा एव नरेशितुः॥ इदं ॥३३६॥ च चेष्टितं शेय-मित्यादिश्य तिरोऽनवत् ॥ १० ॥ यदि चास्मिनसंताव्ये । संशयेत्पृथिवीपतिः॥ तदद्य कौतुकमिदं । स्वयमेव विन्नाव्यतां ॥ ११ ॥ ततो विसृज्य तां राजा । तस्या For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy