SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir हीलोप वृत्ति ॥३५॥ परासुः श्रूयते कश्चि-दीहगेषापि दृश्यते ॥ दहा कि राक्षसी प्राण-बलना मम संन- वेत् ।। ए ॥ नेहक संन्नाव्यतेऽमुष्या-मिदं चात्र विलोक्यते ॥ विलोक्येति प्रियां सद्यो । जीजागरदनपधीः॥ १ ॥ सुप्तोहितामयोवाच । देवि पृबामि किंचन ॥ गोपायसि न चे. कांते । तयोक्तं जुतमुच्यतां ॥ ए२ ॥ प्रियेऽत्र पुरुषो रात्रौ । श्रूयते मारितोऽधुना ॥ नपधानं समांसं ते । मुखं चाऽसृग्विगर्हितं ॥ ए३ ॥ तत्त्वं किं राक्षसी न। नूत्वापि मुनिपुत्रि. का ॥ प्रत्यक्षमालोक्य । कोऽपि ज्ञानमुदीक्षते ॥ ए४ ॥ सापि पत्युर्वचः श्रुत्वा । स्वं च दृष्ट्वा तथाविधं ॥जीतन्नीता कातराक्षी । कुमारमिदमाख्यत ॥ए ॥ एतत्पुनरसंन्नाव्यं । वक्तुं वाचापि न कमा । केनचिरिणाऽचेष्टि । पूर्वकर्मानुन्नावतः ॥ ६ ॥ यदि वा स्वामिपादाना-मप्रतीतिः प्रगल्लते ॥ तदा निगृह्यतां शीघ्रं । सर्पदष्टप्रतीकवत् ॥ ए॥ कुमारो ऽपि कृपांनोधि-विवेकी तामयाख्यत ॥ न जानामि निर्दोषां ।हितीयें उकलामिव ॥ ए॥ मैं वदनिति खलास्यानां । मुश्णाय नृपांगजः ॥ तन्मुखं कालयामास । स्वयं पीयूषवर्षि सः ॥ एए ॥ प्रत्यहं सेबमाधत्ते । कुमारश्च व्यपोहति ॥ सद्यः प्रान्नातिको वायु-रवश्यायकणा ॥३५॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy