SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शीलोप शापि हर्षेण । बनौ मेदस्विनीव सा ॥ ६॥ ॥ इतश्च विदरन स्वामी। नान्नेयोऽष्टापदं गिरें । ॥ समियाय निदाघोष्म-तप्तानामिव वारिदः ॥ ७० ॥ तत्र स्वामिनमायातं । कुर्वाणं धर्म॥७॥ देशनां ॥ चक्रिणे ज्ञापयामासु-द्रुतमुद्यानपालकाः ॥ ३१ ॥ तेषां कोटी: सुवर्णस्य । सार्श महादश नूपतिः ॥ ददौ दधानो नरतो । जयादप्यधिकां मुदं ॥ ७२ ॥ ऊचे च सुंदरीं स्वा मी । त्वन्मनोरथमिध्ये ॥ स्वातिमेघ श्व केत्रे । नूनमागाजगगुरुः ॥ ७३ ॥ अथ श्रीनरता. देशा-दंतःपुरपुरंध्रयः ॥ सुंदर्याः कारयामासु-र्दीवादानानिषेचनं ॥ ४ ॥ अथो विलेपनं कृत्वा । सुंदरी शीलसुंदरी ॥ संदधावंशुके शुभ्रे । द्यौरिवानाणि शारदी ॥ ७॥ तदानीं तत्तनौ दिव्य-रत्नालंकारराशयः॥ अना निर्मलाः शीला-ऽलंकारा इव रेजिरे ॥ ७६ ॥ सुं. दर्या रूपसौंदर्य-पुरतः किंकरीव सा || स्त्रीरत्नं तु सुन्नशख्या । तदानीं प्रत्यन्नासत ॥७॥ ततो नाप्रदीनेव । मेघमाला यथेप्सितं ॥ दानं ददाना दीनेच्यः । शिबिकामारुरोह सा ॥७ अथ श्वेतातपत्रेण । शोजित घतचामरा॥ स्तूयमानगुणग्रामा। वाढं मंगलपाठकैः॥ ए || अंतःपुरपरीवार-सैन्यराजन्यराजिता ॥ अनुयाता नरेंद्रेण । मोदमेदस्विचेतसा ॥ ॥षणा For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy