SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शोलोप पनरत-प्रभुं नत्वेन्चमूचिरे ॥ न उर्लनं किमप्यन्न । कल्पशविव ते गृहे ॥ ५ए ॥ परं यदा- Kaatदि युष्मानिः । प्रतस्थे दिग्जयंप्रति ॥ तदादि कुरुते नित्य-माचाम्लानि च सुंदरी ॥६॥ ॥ ॥ प्रव्रजंती यदैवासौ । न्यषिध्यत सती त्वया ॥ तस्थौ प्रवर्तिनीवासौ । तदाप्रति नावतः ॥ ॥१॥ कल्याणि तातपादांते । प्रव्रज्यां किं जिघृक्षसि ॥ पृष्टेति सुंदरी राज्ञा । तथेति प्र. त्यवोचत ॥ ६॥ नरतः पुनराचष्ट । प्रमादान्मौग्ध्यतोऽश्रवा ॥ इयत्कालं महासत्या । व्रतविघ्नमकारयं ॥६३ ॥ तदिदानीमपि स्वेष्टं । साधयंती महासती ॥ अवश्यं तातपादानां । सत्यमेषैव सुदरी ॥ ६ ॥ धिग्वयं विषयासक्ताः । प्रोन्मत्ता इव हेलया ॥ हिताऽहितमजानाना । मूर्गमो राज्यसंपदि ॥ ६५ ॥ गत्वरेणामुना मोक्षः । साध्यते वपुषैव हि ॥ नोगिनिर्नोगवांव । पुष्पैश्वरसौरनैः ॥ १६ ॥ आधिव्याधिकशन्मूत्र-मलस्वेदात्मजं वपुः ॥न शक्यं सुरनी * कर्तुं । पलांडुशकलं यथा ॥६७ ॥ तत्साधु वपुषानेन । गृह्यते चरणं फलं ॥ निपुणा एव गृह्णति । रेणोः स्वर्णलवानिव ॥ ६ ॥ मुदितेनाथ नूपेन । व्रतायाऽनुमता सती ॥ तपः ॥७॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy