SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति झीलोपवी ते । चक्रवर्ती ध्रुवं सुतः ॥ ३ ॥ अतिक्रांतेषु षट्पूर्व-लकेषु जन्मतः प्रनोः ॥ सुषुवे जर- तब्राह्मी-युग्ममादौ सुमंगला ॥ ४॥ सुनंदापि बाहुबलि-सुंदयौं सुंदराकृती ॥ अमृत स॥७३॥ गुरूपात-विझे विज्ञानवासने ॥ ५॥ पुनरेकोनपंचाश-पुत्रयुग्मान्यजीजनत् ॥ सुमंगला मणिखानि-रिव रत्नपरंपरां ॥ ६ ॥ अवधूत च विंध्याशै । कलन्ना इव ते क्रमात् ॥ यूथनाअश्व स्वामी । वेष्टितस्तैरराजत ॥ ७ ॥ नक्त्वा शिल्पशतं लोक-व्यवहारप्रवृत्तये ॥जरतं पाठयामास । स्वामी हासप्ततिकलाः ॥॥ सोदराणामयाऽन्येषां । सोऽपि ता अध्यजी. गपत् ॥ निद्यते शतधा विद्या । सत्पात्रे शालिबीजवत् ॥ ए॥ ततः स पुंस्त्रीहस्त्यश्व-लकणान्यखिलान्यपि ॥ नेदैरनेकशो बाहु-बलिनोऽझापयत्प्रभुः ॥ १० ॥ अष्टादश लिपीाद्म्या । अपसव्येन पाणिना ॥ सुंदर्याः शिक्षयामास । वामेन गणितं पुनः ॥ ११ ॥ वीणे नोगफले कर्म-क्यथ नान्नितनूनवः ॥ दध्यौ संसारवैराग्यं । विगलन्मोहबंधनः ॥१२॥ तावल्लोकांतिका देवाः । प्रभुमेत्य व्यजिझपन् ॥ स्वामिन् लोकव्यवस्थाव-धर्मतीथै प्रवर्त्तय ॥ ॥ १३ ॥ वितीर्य नरतायाथ । प्रभुः साम्राज्यसंपदं ॥ ददौ विनज्य विषयां-स्तनयेन्यो य 1२७३॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy