SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोप। श्रीशीलतरंगिण्यां मदनरेखाचरित्रं समाप्तं ॥ श्रीरस्तु ॥ 3 शीलस्य जीवातूनेतान्महासतीदृष्टांतानाह॥७॥ ॥ मूलम् ।।-नंदन सीलानंदिय-जणविंदा सुंदरी महानागा ॥ अंजससुंदरिनम्मया सुंदरिरसुंदरीन य ॥ ५४ ॥ व्याख्या-शीलानंदितजनदा प्रमोदित विश्वा महानागा निष्कलंका सुंदरी नंदतु रुपनदेवसुता चिरं जयतात्, न केवलं सुंदरी, अंजनासुंदरी नर्मदासुं. दर रतिसुंदरी च, एता अपि तपचारित्वानंदत्वित्यर्थः, महानागालकणं चेदं-सा महानागा यस्या न उरपवादोपहतं जन्म, आजन्म मरणांतं हि । यस्या वाच्यं न जायते ॥ सुसू. दम सा महानागा । विज्ञेया वितिमंमले ॥ १ ॥ इति गाथार्थः, नावार्थस्तु कथानकेन्योऽवसेयः, तत्रादौ सुंदरीदृष्टांतस्तथाहि अस्यामेवाऽवसर्पिण्या-मादौ श्रीशषन्नप्रभुः ॥ श्रीनानितनयो राज्यं । विनीतायाम- पालयत् ॥१॥ सुमंगलासुनंदाख्ये । नार्ये तस्य बनूवतुः ॥ चतुर्दशमहास्वप्ना-नादिमा वीतेऽन्यदा ॥२॥ सापि तान कश्रयामास । स्वामिने ज्ञानशालिने ॥ सोऽप्यन्नाषत ना. ॥७॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy