SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप ॥५५॥ ततो निदां प्रयवती । व्यथामाशंक्य चक्षुषि ॥ तृणमुत्सारयामास । जिह्वालाघवतः सती ॥ १७॥ तदा सीमंततो लग्नं । कुंकुम कपकालके ॥ तक्तमपि चित्रं य-त्पश्चात्कर्ता विरक्ततां ॥ २० ॥ नाले कालेयलेशांकं । दर्शयंती मुनि तदा ॥ बुझ्दासं जनन्याह । पश्य वत्स वधू सती ॥ श्ए ॥ अग्निज्ञानबलाढुइ-दासोऽपि प्रतिपद्य तत् ॥ जे विरागतां तर स्यां । स्त्रीनिर्वा को न खंमितः ॥ ३० ॥ यद्यपाऽपि महानागा। व्यवस्यति जुगुप्सितं ॥ नि राधारा गुणास्तर्हि । यांतु पातालमाकुलाः ॥ ३१ ॥ पतिं विमृश्य निःस्नेहं । दध्याविति महासती ॥ गार्हस्थ्ये दोषमूलेऽस्मिन् । न चित्राय कलंकिता ॥ ३२ ।। किंतु सदा सुधाशुई। श्रीम. शासने ॥ आकस्मिकोऽपवादोऽयं । विषादाय हृदो मम ॥ ३३ ॥ यावचासनमालिन्य-मिदं नोत्सारयिष्यते ॥ तावन्न पारयाम्येनं । कायोत्सर्गमहं खलु ॥ ३५ ॥ संध्यायामित्यनुध्याय । पूजां कृत्वा जिनेशितुः ॥ कायोत्सर्गे स्थितकांते । ध्यात्वा सा शासनामरी ॥ ३५ ॥ युग्मं ॥ स्थितवत्यां तथा तस्या-मेकाग्रहदि तत्कणात् ॥ प्राउञ्ज्य बनाये तां । सुस्पष्टं शास ॥२५॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy