SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शोलोप अन्यदोपार्जिते झ्ये । बुझ्दासो गृहोत्सुकः॥ आपृचत प्रयाणार्थी । श्वसुरं विनयान्वि- तः॥ १६ ॥ जिनदासोऽपि तत्वज्ञ-स्तमाद मधुरादरं ॥ साधूक्तं वत्स ते पुत्राः । पित्रोन॥२५॥ तिपराश्च ये ॥१७॥ वत्स वैधर्मिकौ तौ तु | सुन्नशं जिनधर्मिणी ॥ सहिष्येते कभंकारं । वझवां महिषाविव ॥१॥ तेनाप्यूचे पृथग्गेहे । स्थापयिष्यामि तामहं ॥ तजात्यकनकस्येव। कं दोषं तौ तु दास्यतः ॥ १७ ॥ ततस्तस्य निदेशेन । सुत्नशसहितोऽचलत् ॥ क्रमेण प्राप चंपां स । त्रिदशावासजित्वरीं ॥ २० ॥ स्वयं जगाम गेहे तां । धृत्वा पृथगुपाश्रये ॥ नई ददृशतुस्तस्या-स्ततः श्वश्रूननांदरौ ॥ १॥ चक्रे सुन्नज्ञ निश्वद्म-वृत्त्या श्रीधर्ममाईतं ॥ तहे साधवोऽप्येयु-नक्तपानादिहेतवे ॥ २२ ॥ स्वछंदा यतिनिर्वत्स । रमते त्वधूरदः ॥ बुझ्दासमिति स्वसृ-प्रमुखाः प्रत्यहं जगुः ॥ २३ ॥ सोऽप्याह शीलवत्येषा । न चेदं व* क्तुमर्हसि ॥ किं जायेत मलं स्वर्णे । युगांतेऽपि कदाचन ॥ २२॥ ततो विशिष्य उष्टात्मा। मिषांतरमलोकयत् ॥ अन्यदा कपकश्चास्या । गृहे निझार्थमागमत् ॥ २५ ॥ पपात नयने तस्य । पवनांदोलितं तृणं ॥ सोऽपि नाऽपनयामासा-प्रतिकर्मवपुःस्थितिः ॥ ६ ॥ ॥२५॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy