SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप: ॥ २४६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रोदं व्यमोदतः ॥ ७७ ॥ दृष्टस्तत्र महादेव्या | मार्जार्येव पयः प्रनो || निग्रहः कार्यतां स्वैरं । स्वार्जिते को नु विग्रहः ॥ ७८ ॥ धरित्रीवल्लभः प्राह । तुष्टोऽहं साहसेन ते ॥ मया प्रसादिता तुम्य- मेषामहिषी ह्यतः ॥ ७० ॥ देव या पट्टराशी ते सा ध्रुवं जननी मम ॥ तेनेत्युक्ते नृपो रोपा-दिवाऽारककमादिशत् ॥ ८० ॥ एष प्रदाय शूलायां । उश्चौरो मार्यतामिति ॥ तथापि नाऽचलः धीरः । सम्यक्त्व दुर्नयैरिव ॥ ८१ ॥ रक्षणीयो ध्रुवं ह्येष | चौरः साहसिकाग्रणीः ॥ प्राचष्ट भूपतिर्गुप्त - मित्यारक्षकनायकं ॥ ८२ ॥ तेनापि दूषणोद्घोष - पूर्व बंञ्चम्य पत्तने ॥ नीवावयवं शूला । सज्जिता च तदग्रतः ॥ ७३ ॥ तथापि दृढसत्त्वात्मा । संस्मरन गुर्वनि ॥ नाडाकांक्षत्पराशीं तत्पुनर्नीतो नृपांतिकं ॥ ८४ ॥ पुत्रीकृत्य च तेनापि । यौवराज्ये न्यवेश्यत || नार्यानगिनीयुक् तत्र । तिष्टतिस्म यथासुखं ॥ ८५ ॥ अचिंतयच्च धन्योऽदं । सफलं नरजन्म मे ॥ पुनः पश्यामि चेत्सूरी - नाहिये धर्ममुत्तमं ॥ ८६ ॥ एवं विमृश्यतोऽन्येद्यु - राययुस्तत्र सूरयः || जावसारमवंद्यंत । तेन धर्मश्च शुश्रुवे ॥ ८७ ॥ ततः प्रपेदे - For Private And Personal वृत्ति ॥ २४६ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy