SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप वृत्ति ॥श्वए स्मृत्वाऽनिग्रहमब्रवीत् ॥ सर्वश्रा मम माता त्वं । स्मारपि यदूचिरे ॥ ६७ ॥ राजपत्नी गु- रोः पत्नी । मित्रपत्नी तथैव च ॥ पत्नीमाता स्वमाता च । पंचैते मातरः स्मृताः ॥ ६७ !! मोपेकस्व मुधा मूर्ख । मामायांती वशंवदां ॥ इत्यायुक्तोऽपि धीरात्मा । न चुदोन मनागपि ॥६ए ॥ पुनः स्मरात सक्रोध-माह मां यदि नेबसि ॥ तर्हि तेऽद्य यमो रुष्ट-श्चिंतय विप्रमुत्तरं ॥ ७० ॥ तत्सर्वं स्वयमश्रौषीत् । सुप्तोऽधोनूमिकां नृपः ॥ नखैर्विदार्य स्वं दे. हं । अथ देव्यापि पूत्कृतं ॥ १ ॥ हो कोऽपि दुरात्मायं । चौरो जारोऽग्रवाऽविशत् ॥ श्रु. Ma त्वेत्यारक्षकाः प्रिं । खजहस्ताः समाययुः ॥ ७॥ रे रे गृह्णीत गृह्णीत । कुत्र कुत्रेति ना. षिणः॥ कोलाहलपरान् राजा । नटानित्यादिशनदा ॥ ३ ॥ न मार्योऽसौ महासत्त्वो । गुप्तौ धार्यों नियंत्र्य च ॥ नृपोऽपि चिंतयन् देवी-वृत्तं रात्रिमवाहयत् ॥ ७४ ॥ आसीनः मातरास्थानी । चौरमानाय्य नूपतिः ॥ मोचितो बंधनात्सोऽपि । नत्वा पुर नपाविशत् ॥ ॥ ५ ॥ दृष्टः सौम्य हशा राझा । पृष्टश्च कथमत्र नोः॥ सौधे मम समारूढो । मानुषापामगोचरे ॥ ७६ ॥ चौरवीरोऽवदद्देव । निर्विमः खात्रपाततः ॥ गोधालांगूललग्नोऽह-मा ॥श्य। For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy