SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir वृत्ति शीलोप सोः ॥ २॥ शक्रस्येव शची सर्व-मंगलेव च धूर्जटेः॥ देवी सुमंगला तस्य । मांगल्यैकक- V लालया ॥२॥ तत्कुदिसंनवा पुत्री । वंकचूलान्निधाऽनवत् ॥ सुतस्तु वंकचूलाख्यो । वह्नः की॥३॥ लेव ऽनयः॥ ४ ॥ आरूढयौवनः पित्रा । शशांक श्च रोहिणीं ॥ नदवाह्यत राजेंइ-कन्यां रूपगुणान्वितां ॥ ५ ॥ संतापकारी सुशीलो । न्यायमार्गाऽननिधीः ॥ अयं निर्वासितो गेहात् । पित्रा यश श्वाऽगुणैः ॥ ६॥ सुतापि बालवैधव्य-दग्धा बांधवमोहतः । निर्गता सद तेनैव । उनयेनेव पापधीः ॥ ७॥ अंगावलगकैः कैश्चि-जायया च समन्वितः ॥ राजेव नपतेः पुत्रो । वकचलश्चचाल सः ॥ ॥ गतः कांचिदरण्यानी-मानीव विडंबनां ।। यमदूतानिवाऽपश्य-चिल्लान नाविधनुष्मतः ॥ ए ॥ आकृत्या तं प्रभुं ज्ञात्वा । नमस्कृत्य च सादरं ॥ पप्रच्छुः कुमरं निल्ला-स्तत्रागमनकारणं ॥ १० ॥ तदुदंतं समाकर्ण्य । सहर्षे शबरा जगुः ॥ पल्लिस्वामी मृतोऽस्माकं । तत्त्वं पल्लीपतिनव ॥११॥ तचः प्रतिपद्याथ । ग- तः सोऽपि तदास्पदं ॥ जातः पल्लीपतिक-चूलो जिल्लचमूनतः ॥१२॥ पापकर्मोदयैः सा। निर्लंटन महीतलं ॥ प्रसिदिं परमां प्राप । वंकचूलः पराक्रमैः ॥ १३ ॥ कदाचिद ॥३॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy