SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir त शोलोपलप्रनावमतुलं भुवने निवेश्य । मोक्षश्रियः शिरसि शेखरता बन्नव ॥४३॥ ॥ इति श्रीरुपल्लीयगळे श्रीसिंहतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां ॥३॥ श्रीशीलोपदेशमालायां शीलतरंगिण्यां श्रीसुदर्शनश्रेष्टिकथा संपूर्णा ॥ श्रीरस्तु ॥ चौरस्यापि शीलगुणप्रतिपालनेन सुगतिन्नाजनतामाह ॥ मूलम् ॥-जो अन्नायरनवि हु । निवन्तजापछिनवि न विखुशे ॥ सीलनियमाणुकूलो । स वंकचूलो गिही जयन ॥ ४६ ॥ व्याख्या~म वंकचूलो गृहस्थो जयतु, सुगतिफलेन सोत्कों वर्त्ततां. यः शीलनियमानुकूलः शीलानिग्रहप्रतिपालनबकक्षः सन खु निश्चितं अन्यायरतोऽपि चौरकर्मानुजीव्यपि नृपनार्याप्रार्थितोऽपि न क्षुब्धः, चौर्यार्थ प्रविष्टोsपि राज्ञा सह विप्रतिपत्रां कामयमानामपि पट्टराझी नियममनुसृत्य तृणवदुनांचकारेति संकेपार्थः, विस्तरार्थः पुनरयं ॥२३॥ * महानिर्जनैः सेव्यं । पुण्यबीजांकुरैरिव ॥ अत्रास्ति रथनूपुर-चक्रवालान्निधं पुरं ॥ॐ ॥१॥ राजास्ति विमलयशा-स्तत्र शात्रवतापनः ॥ सूर्यः कण श्वान्नाति । यत्प्रापविनाव For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy