SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप० वृत्ति ॥३५॥ ॥ ११॥ यतः-- अंगारवृष्टिश्चचंश-जायते चांबु वह्नितः ॥ अपाच्यामुदयी जानु-स्तथाप्यस्य न इष्टता ॥१२॥ इति सा चिंतयाणाचांता । गत्वा गर्नगृहांतरे ॥ पूजयित्वा जिनं चक्रे । कायोत्सर्ग महासती ॥ १३ ॥ अचिंतयच्च शएवंतु । श्रीजिनशासनदेवताः ॥ नत्पातो निष्कलंकस्य । श्राइस्यायमुपस्थितः ॥ १४ ॥ चेत्करिष्यथ सांनिध्यं । तदा पारयितास्म्यहं ॥ कायोत्सर्गममुं नो वा-ऽनशनं मे कुल स्त्रियः ॥ १५ ॥ निर्वेदं मा कृथा वत्से । संनिधास्यामहे वयं ॥ - छ दिव्यामियं वाणी-मशृणोत्प्रतिमास्थिता ॥ १६ ॥ श्तश्च भ्रामयित्वा ते । शूलिकायां सुदर्शनं ॥ न्यधुरारक्षकाः स्वर्णी-नोजासनमनूच तत् ॥१७॥ वधाय पुनरेतैश्च । प्रयुक्ताः खजयष्टयः ॥ हारलीलायित नेजुः । कंठे मौलौ च मौलितां ॥१७ ॥ कर्णयोः कुंडलीनावं । बाह्वोः केयूरतामगुः ॥ पादयोईस्तयोश्चैव । प्रोद्यत्कटकतां च ते ॥ १५ ॥ तदाश्चर्य नरेंशय । झापयामासुराशु ते ॥ आगात्करेणुमारुह्य । सोऽप्युपश्रीसुदर्शनं ॥ ॥ ३० ॥ साऽनुतापं तमाश्लिष्या-जाषिष्ट पृथिवीपतिः॥ श्रेष्टिन दिष्ट्याद्य दृष्टोऽसि । जी ॥३५॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy