SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ २३४॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir । किमेतदिति तं मुहुः ॥ १०० ॥ श्रजयाकृपया किंचिन्न चोवाच सुदर्शनः || पीड्य - मानोऽक्षु । मधु प्रोभिरते यतः ॥ १ ॥ पारदारिकचौराणां । मौनमेव दि लक्षणं ॥ विमृश्येति महीनर्त्ता । तस्मिन् दोषमजावयत् || २ || प्रथादिदेश कोपेना- डारक्षका निति नूपतिः ॥ विडंव्य दोषं व्याख्याप्य । पुरे चैष निगृह्यतां ॥ ३ ॥ तैरथादाकृष्य केशेषु । नीतो बहिरुरज्रवत् ॥ यदुक्तं यौवनेऽवश्यं । जवत्येव विमंबनाः || ४ || मौलौ स्रक् कणवीराणां । कंठे किता च निंबजा || मप्याऽमंमि मुखं रक्त-चांदनैश्व रसैर्वपुः ॥ ५ ॥ सूर्पवत्रीकृतशिराः । खरपृष्टेऽधिरोपितः ॥ चक्रेऽस्य वध्यनेपथ्यं । डिंडिमध्वनिपूर्वकं ॥ ६ ॥ कृताऽपराधः शुद्धांते । वध्यतेऽसौ सुदर्शनः । इत्याघोषणयाहारेने । पुरे ग्रामयितुं नटैः ॥ ७ ॥ न साधु विदधे राज्ञा । न युक्तमिदमीदृशे ॥ न कुशीलोऽयमेतस्य । वदनं नाऽपराधिनः ॥ ८ ॥ किं वा शून्यगृहे शेते । दैवमत्रापराध्यति ।! जीवन किं मोक्ष्यते इव्यै- रपि सर्वैः कथंचन ॥ ९ ॥ वं ब्रुवाणे पुर्लोके | हाहाकारपरायणे । रुदनिः सुजनैश्चाय-मग्रेऽगान्निजवेश्मनः ॥ १० ॥ मनोरमा रामा - शिरोरत्नं महासती ॥ चेतस्यचिंतयन्नेद - मुचितं मत्प्रनोदा ॥ For Private And Personal वृत्ति ॥ २३४ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy