SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ १३१ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ ६ ॥ कः प्रतिशृणुते पातुं । मृगतृष्णाजलं सुधीः ॥ शशशृंग जिघृकायै । कः पर्यट काननं ॥ ७० ॥ तथा सुदर्शनस्यास्य । शीलोल्लंघनकर्मणि ॥ रूपसौभाग्यगर्वेण । कः प्रयत्नं चिकीर्षति ॥ ७१ ॥ पुनः साग्रहमादस्म | देवी मातः कथंचन । तमानयैकदा त्वं त्वां । नियोक्ष्ये कर्म || २ || विचिंत्य पंरिताप्यूचे । यद्येष तव निश्वयः || उपायचिंतितो ह्यस्ति । तत्तदानयने मया ॥ ७३ ॥ पदे यदसौ कायो - सर्गे शून्यगृहादिषु ॥ धत्ते तदैव नेतव्यो । नान्यथा तस्य संगमः ॥ ७४ ॥ साधु साधु यथार्थासि । पंरिते मतिमंमिते ॥ कर्त्तव्योऽयमुपायस्त - त्वया सोमित्युवाच च ॥ ७५ ॥ सुदर्शनप्रमाणेन । कामस्य प्रतिमां ततः ॥ श्रानतनयं च । विश्वस्तान् यामिकान् व्यधात् ॥ ७६ ॥ इतश्च कौमुदी पर्व -क्रीडार्थ विपि ने प्रजाः । नूनृदाह्वाययामास । पटहोदोषपूर्वकं ॥ ७७ ॥ गृह एव तदा श्रेष्टी | चतुर्मासि कपर्वणि । विज्ञप्य भूभुजं तस्थौ । धर्मकृत्यचिकीर्षया ॥ ७८ ॥ पंमिताऽपि तदा राज्ञी -मुवाचाद्य त्वया वने ॥ न गंतव्यं यथा तेऽद्य । प्रतिज्ञा सफलीभवेत् ॥ ७९ ॥ श्रद्य मां बा For Private And Personal वृत्ति ॥ १३१ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy