SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोपसुदर्शनं ॥ ५ ॥ सगर्वमुररीकृत्य । सच्चो महिषी जगौ ॥ हले सहेलं तर्दैनं । जानीहि क्रीडितं मया। ॥३० ॥६॥ यतोऽनेकनराधीश-कन्यादुर्ललितोऽप्यसौ ॥ नरेंशे चूलताकपा-नाम्यते कपिबालव त् ॥ ३१ ॥ रमणीनिररम्यंत । नीरसा अपि तापसाः ॥ किं वाच्यमस्य तु स्वैरं । सदा कांतानुषंगिणः ॥ १२ ॥ एकाक्षा अपि पुष्पंति । स्त्रीकटाक्षादिनिर्द्वमाः ॥ पंचेंशियस्य दकस्य । दोनणेऽस्य कियान श्रमः ॥ ३३ ॥ यद्यहं न रमे चैनं । तदिशामि हुताशनं ।। प्रतिझामि. ति कुर्वाणा । संप्राप्तोद्याननूमिकां ॥ ६ ॥ चिरमारामसंपत्तिं। सफलीकृत्य ते ततः ॥अन्नयाकपिले सायं । स्वस्वं गृहमुपेयतुः ॥ ६५ ॥ अथ प्रतिज्ञामात्मीयां । राझी त्वनन्यमानसा ॥ तदैव पंडितानाम्न्या । निजधान्याः पुरोऽवदत् ॥ ६६ ॥ प्रोचे तयापि हा पुत्रि । न त्वया साधु मंत्रितं ॥ धैर्यशक्तिं न जानाति । यतोऽयापि महात्मनां ॥ ६७ ॥ सामान्योऽ- पि जिनश्राः । परस्त्रीषु सहोदरः ॥ सुदर्शनस्य तु व्यक्तं । सत्त्वसीमैव निःसमा ॥६॥ स हि नित्यं गुरूपास्ति-धर्मध्यानकतानधीः ॥ आनेतुमप्यशक्योऽत्र । दूराऽपास्तं च क्रीडनं ॥३०॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy