SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शीलोप०क् । प्रविष्टौ पौषधालयं ॥ ३५ ॥ गुरुर्धनगिरिं दृष्ट्वा । नारनंगुरदोलतं ॥ नवाच पात्रबंधं मे । दत्वा विश्राम्यतां कणं ।। ३६ ॥ तावता सोऽपि तिग्मांशु-मांसलबवित्नासुरं ॥ अर्पयामा॥१॥ स सानंदं । सुतरत्नं गुरोः करे ॥ ३७ ॥ नूरिणा तस्य नारेण । गुरोरप्यनमत्करः ॥ स्वत स्तमधिकं तेन । लक्षणेन विवेद च ॥ ३७॥ निःशेषलक्षणोपेतं । मूल् पीयूषसत्रिणं ॥ वी. क्ष्य तं शिष्यचिंतायां । क्रतार्थो गुरुरब्रवीत् ॥ ३५ ॥ नूनमेतेन सारेण । कांत्या च जगतीतले ॥ युगप्रधानो नाव्येष । जिनशासनमंडनं ॥ ४० ॥ कर्मवारणघातित्वा-इत्नधारणतस्तथा ॥ कर्ता सत्यामसौ सिंह-गिरिरित्यनिधां मम ॥ १ ॥ रक्ष्योऽसावतियत्नेन । संघाधार इति ध्रुवं ॥ कल्याणन्नक्तयो नव्या । नियोज्याः पालनेऽस्य तत् ॥ ४॥ वज्जवत्सार इत्य. स्य । वजाख्यां विदधे गुरुः ॥ पालनायाऽर्पितश्चैष । साध्वीनां सूरिलिः शिशुः ॥४३॥ तानिःशय्यातरस्त्रीणां । ददाणां वत्सलात्मनां ॥ क्रोडाकौतुकिनीनां स । पालनार्थमयाऽlत ॥ ॥ स्पईयासौ पुरंध्रीनिः । पाल्यमानो निरंतरं ॥ तारिकास्वित्र शीतांशु-रंकादंकमचीचरत् ॥ ॥ सौनाग्यैकसुधाकुं। या या क्रीमयतिस्म तं ॥ जनन्यामिव मय्येव । ॥१ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy