SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोलोप वा । निषेध्यं नाद्य नैदकं ॥ २५ ॥ ततो गृहे सुनंदाया-जग्मतुस्तौ महामुनी ॥ दृष्ट्वा शरे वृत्ति वयस्यान्तिः । सस्मेरं साऽप्यन्नाष्यत ॥२५॥ हले धनगिरिः सैषः। समेतः सूनुरर्यतां ॥ दृ. ॥१॥ श्यते हि कथंकारं । सूनुं स्थापयति स्वकं ॥ २६ ॥ सुनंदापि सुनिर्विमा । तदीयपरिदेवनैः ॥ सुतमादाय पागिन्यां । पुरो धनगिरेरन्नूत् ॥ २७ ॥ श्यत्कालमयं बालः। सुदुष्पाल्योऽपि पालितः ॥ सुतरां क्लेशिताऽनेन । निर्विमा सांप्रतं त्वदं ॥ ॥ निःस्पृहोऽपि गृहाण त्वं । पितासि ननु वत्सलः ॥ नोपेकस्व रुदंतं त-पुत्रं निःकृप मामिव ॥ श्ए ॥ स्मित्वा धनगिरिः प्राह । स्मृत्वा च गुरुनाषितं ॥ साधु कल्याणि कर्त्तव्य-मवश्यं वचनं तव ॥ ३० ॥ - रत्नसेन पुनर्दत्वा । मा नूरनुशयान्विता ॥स्वहस्तेन विताण य-तक्ष्यावृत्त्य न लभ्यते ॥३१॥ तस्माधिचारये को वा । परप्रश्नः स्ववस्तुनि ॥ तथापि खलरोधार्थ । क्रियत्तामत्र साक्षिणः ॥ ३२ ॥ मुग्धयाऽपि तथा कृत्वा । खिन्नयाथ सुनंदया ॥ ददे तनूजस्तेनापि । विद ॥१६॥ * ग्धेन समाददे ॥ ३३ ॥ पात्रबंधे धृतस्तेन । बालस्तत्वोपदेशवत् ॥ निवृत्तो रोदनात्सोऽपि । सद्यः सिइमनोरथः ॥ ३५ ॥ तौ गुर्वादेशक रौ । सुनंदामंदिरादथ ॥ नैषेधिकी विधाय ज्ञ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy