SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप वृत्ति ॥११॥ पादेन प्रहरे पूर्णे । श्रीमत्कुंनेन नूभुजा ॥ बलिः कलमशालीना-माढकोन्मित आह- - तः ॥ ५५ ॥ प्रवाद्यमानैर्वादित्रैः । पूर्वधारात्प्रवेशितः ॥ देवमस्त्रिरुक्षिप्तो । गगने च वि. नोः पुरः ॥ ५६ ॥ तस्याई जगृहुर्देवा । अप्राप्तं धरणीतले ॥ अईस्याई नृपोऽगृह्णा-उषं सामान्यमानवाः ।। ५७ ॥ कणमात्रमपि प्राप्तं । बलेरामयनाशकृत् ।। षण्मासावधि सर्वे ते । तत्संग्रहपरायणाः ॥ ५७ ॥ तद् हितीये दिने जातं । परमानेन पारणं ॥ विश्वसेनगृहे तत्र । पंच दिव्यानि जझिरे ॥ ५५ ॥ श्रीमन्मल्लिविनोस्तो! । हस्तियानश्चतुर्मुखः ॥ यक्षः कुबे रनामाहासी- जाष्टकविनूषितः ॥ ६ ॥ दक्षिणास्तत्र वरदा-ऽजयप त्रिशूलिनः॥ वामाश्च - मातुलिंगाऽक्ष-सूत्रमुजरशक्तिकाः ॥ ६१ ॥ तस्य शासनदेवी च । वैरोट्याख्या चतुर्भुजा ॥ वामे शक्तिमातुलिंगे । दक्षिणे वरमालिके ॥ ६॥ चत्वारिंशत्सहस्राणि । साधवो मल्लिदी. क्षिताः ॥ साध्वीनां पंचपंचाश-सहस्राणि च संख्यया ॥ ६४ ॥ साष्टषष्टिः सप्तशती। श्री. चतुर्दशपूर्विणां ॥ अवधिज्ञानिसाधूनां । धाविंशतिशतानि च ॥ ६५ ॥ शतान्यासन सप्तदश । सपंचाशन्मनोविदां ॥ शतन्यूना त्रिसहस्री । वैक्रियहिनृतामपि ॥ ६६ ॥ ॥१७॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy