SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप वृत्ति ॥१६॥ मध्ये समवसरणं। चैत्यऽयंतरैः कृतः ॥३५॥ तदधो विदधे पीठं । तदूर्ध्वं बंदकं पुनः॥ म. ध्ये सिंहासनं तस्य । प्राङ्मुखं स्थापितं प्रनोः ॥ ३६ ॥ रत्नत्रयमिव त्र-त्रयं तस्योपरि व्यधुः ।। दध्राते चामरौ तत्र । यक्षाच्या पार्श्वयोः पुनः ॥ ३७॥ समवसृतेरेऽश्र | धर्मचक्र वितेनिरे ॥ हितीयवप्रे विश्रांत्यै । देवबंद प्रत्नोः पुनः ॥ ॥ ३० ॥ पादौ न्यस्य पयोजेषु । देवकोटीनिरावृतः ॥ पूर्वधारेण समव-सरणं प्राविधिभुः ॥ ३५ ॥ कृत्वा प्रदक्षिणां चैत्य-तरोस्तीर्थ प्रणम्य च ॥ मलिः सिंहासन नेजे । मेरुशृंगमिवांबुदः ॥ ४॥ अन्यास्वपि त्रिसंख्यासु । दिक्षु सिंहासनस्थितं ॥ व्यंतरैः स्थापयांचक्रे । प्रतिबिंबत्रयं विनोः॥ १ ॥ नाममलं शिरः पृष्टे । प्रनोराविर्बनूव च ॥ संगताः प्रभुसेवायै । पुजला श्व तेजसः ॥ ४२ ॥ दध्वान दुंदुन्नियो नि । प्रतिशब्द श्व प्रनोः॥ एक एव वि. भुर्विश्व-इतीवो/कृतो ध्वजः ॥ ३ ॥ जानुनी पुष्पवृष्टि-विचित्रा शुशुनेतरां ॥ त्रस्यत्कदपहस्ताग्र-स्रस्तसायकांवेभ्रमा ॥ ४ ॥ आसीनासु यथास्थानं । सन्नासु त्रिदशाधिपः ॥ कृतांजलिपुटः श्रीम-मल्लिं स्तोतुं प्रचक्रमे ॥ ४५ ॥ ॥१६॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy