SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ १६७॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir स्कास्तु मनोहराः ॥ कमयित्वा तदा मनिं । जग्मुर्भूपा यथाऽागताः || १३ | ततो वर्षशतेऽतीते | जन्मतो मल्लितीर्थः ॥ लोकांतिकसुरैरेत्य । विज्ञप्तः समयोचितं ॥ १४ ॥ जगज्जनैकजीवातुं । प्रजो तीर्थं प्रवर्त्तय ॥ इत्युक्त्वा पंचमं कल्पं । ययुर्लोकांतिका ऽमराः ॥ १५ ॥ सुरैरादौ कितं इव्यं । त्रिकराजपथादिगं ॥ तत्सांवत्सरिके दाने श्रीमन्मविरदापयत् ॥ १६ ॥ शुक्लायां मार्गशीर्षस्यै-कादश्यां दस्रगे विधौ || त्रिशत्या स्त्रीणां राज्ञां च । सहिता संयमार्थिनां ॥ १७ ॥ श्राताड्यमानैर्वादित्रै - गीयमानैश्च गीतकैः ॥ बंदिक्लृप्तजयावा | दिव्यालंकारनासुरा ॥ १८ ॥ नरा मरे संवाह्या - मारूढा शिबिकां ततः प्रियमासिता | वीज्यमानप्रकीर्णका ॥ १२५ ॥ सहस्राम्रवने गत्वा । श्रीकं केली तरोस्तले ॥ शिfare वा । विमुच्याानरणानि च ॥ २० ॥ पूर्वे वयसि पूर्वाह्ले | देवदूष्यपरिग्रहा ॥ कृताऽष्टमतपा मल्लिः । प्रात्राजित्सिइसादिकं ॥ २१ ॥ पंचभिः कुलकं ॥ सामायिकपदोच्चार-समनंतरमेव च ॥ मनःपर्ययमुत्पेदे । संकेतितमित्र कलात् ॥ २२ ॥ निदाघधर्मतप्तस्या –ऽध्वगस्येव पश्रद्रुमः || जिनदीका सुखायाऽनू-कणं नारकियामपि ॥ २३ ॥ तस्मिन्नेव For Private And Personal वृत्ति ॥ १६७ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy