SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ १६६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ग्रहइया ॥ साक्षान्म लिमिवालोक्य । प्रतिमां तां हिरण्मयीं ॥ २ ॥ लोलनेला मुदापूर्णा । यावतिष्टंति विस्मिताः । तावता तालुदेशस्थं । तत्विधानं व्यपोहितं ॥ ३ ॥ ततो दौर्गध्यमत्युग्र - मकस्माज्जुंनितं तथा ॥ यथा स्फुटितनासाव - दजायंत पराङ्मुखाः || ४ || तदानीं मल्लिनाथेन । जाषितास्ते महीभुजः ॥ दुर्गंधो हेममय्या - प्येतस्या यदर्जुन ॥ ५ ॥ तन्मलाविलदेहायां । मयि वः काऽनुरागिता । किंपाकफलमादातुं विवेकी कोऽनुमन्यते ॥ ६ ॥ युग्मं ॥ विषया हि विषाकारा - स्ततो वाऽप्यधिका इमे ॥ विषमेकनवं दंति । विषया जवसंततिं || ७ || चलाक्षा स्त्री तु मंत्रीव । पातयेनवकानने ॥ शिवाध्वनीनः कस्तस्मात्तां बुधो बहुमन्यते ॥ ८ ॥ यौवने पवनोत्ताले । शरीरे व्याधिपंजरे ॥ का नाम विषयाकांक्षा | विज्ञातजवसंविदां ॥ ए ॥ इवं श्री मल्लिनाथेन । प्राग्जवप्रथनेन च ॥ बोधिताः षडपि प्रापुस्ते जातिस्मरणं कृणात् ॥ १० ॥ व्यजिज्ञपंश्च तामेव । त्वमग्रेगा पुरे च नः ॥ जव येन जवोवित्यै । प्रतिपद्यामहे व्रतं ॥ ११ ॥ श्रीमन्मतिरपि प्राह । संजाते केवले मम || अवश्यं चरणप्राप्ति-विता जवतामपि ॥ १२ ॥ श्रुत्वेति गाढं संविग्न-मन 1 For Private And Personal वृति ॥ १६६ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy