SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हसीलोप वृत्ति ॥१३५॥ ॥ ७ ॥ इत्युक्त्वा पादयोलम्रो । नेमेः सांतःपुरो हरिः ॥ बंधोर्दाक्षिण्यतो नाथ-स्तथेति प्र त्यपद्यत ॥ ॥ श्रीसमुशिवादेव्यौ । श्रुत्वाऽन्युपगमं प्रत्नोः ॥ संदेशहारिणं दानैः । संतोष्य मुदितौ स्थितौ ॥ नए || ततोऽतिमुदितः कृष्णः । सप्रियः प्रावृमागमे ॥ विधाय न्युबनान्यस्य । समेतो ारिकां पुरीं ॥ ए॥ ___अथ योग्यां प्रन्नोः कन्या-मन्विष्यन् हरिरौच्यत ॥ सहर्षे नामया मेऽस्ति । स्वसा रा. जीमती लघुः ॥ १ ॥ तदानीं सूर्यवत्सोऽपि । ज्योतिर्बुधबलान्वितः ॥ नग्रसेनान्निधानस्य । राज्ञः सदनमागमत् ॥ ए ॥ तेनापि कुद्मलीकृत्य । करौ तस्मै सुता ददे ॥ समुविजयायाख्यत् । तदागत्य जनाईनः ॥ ए३ आहूय क्रोष्टुकिं लग्न-मपृबन्नथ सोत्सुकाः ॥ तेनोक्तं कर्म वैवाह्यं । न युक्तं शयने हरेः ॥ ए ॥ विहस्य हरिराहस्म । धिापि सबले मयि ॥ जागरूके हरौ सादा-दियं शंका कुतस्तनी ॥ एए ॥ अन्यच्च न विलंबाई । नेमेरुझा हमंगलं ॥ नालानस्तंन्नितस्यापि । विश्वस्तिमत्तदंतिनः ॥ ए६ ॥ तेनोचे श्रावणश्वेत-पष्टी शुज्ञस्ति तर्हि नोः ॥ सज्जौ जातावुग्रसेन-समुशवपि सत्वरं ॥ ए७ ॥ उन्नयोरुच्चचाराथ। ॥१३॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy