SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोप वृत्त ॥१३॥ सरागास्ताः पुनश्चक्रे । तांबूलं चूर्णवर्णवत् ॥ ७ ॥ श्रीनेमिरथ रुक्मिण्या । दत्तहस्तावलंबनः ॥ पुष्करिण्या अवातारीत् । तीरे राजमरालवत् ॥ ७० ॥ कुकूलान्युपनिन्येऽय । प्रनोर्जीबवती मुदा ॥ गांधारी कबरीबंध । व्यधन विविधक्रम ॥ ७ ॥ कुमारं वीजयामास । रेवती सिचयांचलैः ॥ हारमारोपयामास । कंठे पद्मावती प्रनोः ॥ ॥ संवाहयंती चरणौ । सिंचंती चंदनवैः ॥ सत्यनामा सन्नामेव । कुमारमिदमाख्यत ॥ १ ॥ अज्ञानस्येव कोऽयं ते । श्रीकुमार कदाग्रहः ॥ यत्पूर्वपुरुषाची ः । पंथा लोलुप्यते हगत् ॥ २॥ आये वयसि राजन्याः । सफलीकृतयौवनाः ॥ दारसंग्रहतः सर्वे । प्रांते व्रतमशिश्रयन् ॥ ३ ॥ तन्त्रवान नूरिसौन्नाग्यं । नियमैः पूरयन् वयः ॥ नपहास्यस्तालफला-ऽनिलाषीव न कस्य तत् ॥ ॥ इत्यादियुक्तिन्निस्तासु । ब्रुवाणासु हरि गौ ॥ त्वं बंधो माऽवमन्यस्व । कुरु प्रीताः प्रजावतीः ॥ ५ ॥ पूर्व जिनेश्वराः प्रायः । सकलत्रा इहाऽनवन ॥ तीर्थस्य स्थापनां कृत्वा । प्रांते मुक्तिं च ते ययुः ॥ ६ ॥ सुव्र* तोऽस्मत्कुले पूर्व । नोगान् भुक्त्वाऽाददे व्रतं ॥ तत्त्वयापि कुलाचारो । न लोप्यः कुलमंडन ॥१३ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy