SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोप वृत्ति ॥१२॥ याऽजनि ॥ १२ ॥ राजीमतीकुमारीति । पितृभ्यां विदधेऽनिधा ॥ ववृधे कल्पवल्लीव । सा शाश्वतरसाश्रया ॥१३॥ दधाना कुमुदोल्लासं । चंश्लेखेव लीलया ॥ संगृह्णाना कलाः सर्वाः । सा जज्ञे यौवनोन्मुखी ॥ १५ ॥ राजीमत्या मुखेनेंदु-वराकः स्पर्धतां कथं ॥ पयोधरोन्नतौ यस्या। विशेषश्रीन दीप्यते ॥१५॥ यौवनं कलयाम्यस्याः । स्रष्टारं येन हेलया ॥ त्रयाणामपि चातुर्य । कायवाङ्मनसां दधे ॥ १६ ॥ अन्यदा क्रीम्या नेमिः । कुमारैः परिवारितः ॥ विवेशायुधशालायां । हरेहरिरिवापरः ॥१७॥ दृशं व्यापारयन् शाङ्गे। नंदकेऽथ सुदर्शन ॥ शंखं स्वलक्ष्मप्रेम्णेव । स ददर्श मुहुर्मुहुः ॥ १७ ॥ जिघृक्षु पाणिना शंखं । नेमि मत्वाथ यामिकः ॥ नत्वा विझपयामास । सस्मितं श्रूयतां प्रनो ॥१५॥ पांचजन्यममुं नाऽन्यो । विष्णोरादातुमीश्वरः ॥ दूरे पूरयितुं तस्मा-प्रयास मा वृथा कृथाः ॥ २० ॥ वार्यमाणोऽपि तेनछ । स्वामी स्वस्थाममांसलः॥ केलिकंदुकवहालः । शंखं जग्राह पाणिना ॥ १ ॥ देलया पांचजन्योऽय | धारितः स्वामिना मुखे ॥ हृदयानिर्गतशुक्ल-ध्यानपिंड श्वावन्नौ ॥ १२ ॥ पूरितेऽयो जजागार । जगत्कुकिं ॥१२॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy