SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शीलोप वृतान् ॥ १ ॥ निरीक्ष्य क्रीमतोऽन्येद्यु-रिकोपवनादिषु ॥ श्रीसमुशिवादेव्या-विति श्री. वृत्ति नेमिमूचतुः ॥२॥ लोकोनरैश्चरित्रैस्ते । वत्स विश्वैकवत्सल ॥ आवामेव परां रेखां । वहा॥१७॥ वः पुत्रियां धुरि ॥ ३ ॥ यत्पुनयौवनस्श्रोऽपि । न धत्से दारसंग्रहं ॥ तेन दूयावहेऽत्यर्थे । वीक्ष्य पुत्र परस्नुषाः ॥ ४॥ य्यैव सर्व संबई। विधिना निर्मितं जगत् ॥ माणिक्यमपि नान्नाति । पश्य हेमाश्रयं विना ॥५॥ विशिष्याहं शिवादेवी । वधूसंदर्शनोत्सुका ॥ ता ए. * व धन्या मन्येऽहं । वनिता नूमिमंडले ॥ ६॥ स्फुरति पुरतो यासां । यथादिष्ट विधायिकाः॥ वध्वः प्रवरनेपथ्या। नयनाऽमृतपारणाः ॥७॥ युग्मं ॥ नवाच पितरौ नेमि-नमन् मधुर या गिरा ॥ कन्यां कुःखपरीणामां । नाहं स्वीकर्तुमुत्सहे ॥ ७ ॥ दक्षां हितावहां कांतां । य पदा क्ष्याम्यहं पुनः॥ तदैव स्वीकरिष्यामि । खेदः कार्यों न तन्मनाक् ॥ ए ॥ याकूता-) ग्विधा पुःख-वल्लरीरिव दारुणाः ॥ संगृह्य जायते कष्ट-नाजनं को विदांवरः॥ १० ॥ - ॥१२॥ त्युक्त्वा बोधितौ तेन । पितरौ सरलाशयौ ॥ स्वपराभ्यां न गृह्यते । यदि वा तत्वदृष्टयः ।। ॥११॥ इतो यशोमतीजीवो-ऽपराजितविमानतः ॥ व्युत्वोग्रसेनजायाया । धारिण्यास्तन For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy