SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ११८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir त्वा । स्थेयं तत्र सुनिश्चितं ॥ ७३ ॥ सप्तकोटिकुलैर्युक्ताः । प्रस्थिताः सूर्यपत्तनात् ॥ उग्रसेनस्त्वगादेका-दशको टिकुलान्वितः ॥ ७४ ॥ क्रमाद्विंध्याचलं प्राप्ता । यादवाः कालसंकथाः ॥ श्राकर्ण्य पूजयामासुः । क्रोष्टुकिं सत्यवादिनं ॥ ७५ ॥ अन्यदा गवतां तेषां । समस्तातिमुक्तकः ॥ नत्वा पृष्टः समुज्ञयै- नवि नः किमतःपरं ॥ ७६ ॥ मुनिर्जगाद द्वाविंशो । जिनस्तेजविता सुतः !! बलकृष्णौ भारतेशौ । द्वारिकायां भविष्यतः ॥ ७७ ॥ इत्युक्त्वा विहृतेऽन्यत्र | मुनौ प्रमुदिताशयाः ॥ सुराष्ट्रामंरुले प्राप्य । यादवाः शिबिरं न्यधुः || ८ || सत्यनामा तदाऽसूत । तनयौ जानुनामरौ ॥ अथ सुस्थितमुद्दिश्य । चक्रे विष्णुस्तपोऽष्टमं || || प्रत्यक्षीभूय संतुष्टः । सोऽपि श्रीरामकृष्णयोः ॥ सुघोषपांचजन्याख्यौ | शंखौ दत्वेवमाह च ॥ ८० ॥ वद कार्य कुतोऽस्मार्षी स्तेनोचे द्वारिकापुरी ॥ विष्णुना यांना लुप्ता । तामथो दातुमर्हसि ॥ ८१ ॥ विज्ञप्तस्तेन देवेंः । सोऽपि श्रीदादायत् ॥ पुरीं विस्तरदैर्ध्याभ्यां । नवद्वादशयोजनां ॥ ८२ ॥ तत्राऽष्टादशदस्तोच्चो । हस्तानू द्वादश विस्तृतः ॥ नवदस्तान घरामनो । वप्रश्चक्रे सखातिकः ॥ ८३ ॥ एकइित्रिकनूमा For Private And Personal वृत्ति ॥ ११८ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy