SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ११७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दं । पूजितज्ञातिनागरं ॥ चक्रे जन्मोत्सवं सूनो नृपो भुवनचित्रकृत् ॥ ६३ ॥ षष्टिजागरलार्के - दर्शनादिपुरस्सरं ॥ द्वादशाहे नृपो नाम-विधानोत्सवमातनोत् ॥ ६४ ॥ गर्भगेऽके लोकारिष्टानि प्रलयं ययुः ॥ अरिष्टनेमिरित्यस्य । विदधे नाम सान्वयं ॥ ६५ ॥ बहुशः क्रीतापत्या । श्रप्यदृष्टाका इव ॥ रमयांचक्रिरे बंधु - वध्ध्वस्तं स्पईयो हुराः ॥६६॥ स्वामी ने मिर्नराधी शैर्नीयमानः करात्करं ॥ पद्मात्पद्मांतरं गछन् | राजहंस इवाबभौ ॥ ॥ ६७ ॥ स्वामिकंठे बनौ मुक्ताऽन्विता हैमी लवंतिका ॥ मुखचंस्य सेवायै । तारालिरिवोजता || ६ || स्वामी सहजसौभाग्या - नैरादितमंगलः ॥ कुमारो ववृधे पित्रोमनोरथशतैः समं ॥ ६५ ॥ इतश्च निहते कंसे । जरासंधाऽईचक्रिणः ॥ दूतेऽपमानिते पृष्टः । क्रोष्टुकिर्यादवेश्वरैः ॥ ॥ ७० ॥ स प्राह भरतादेशौ । कृष्णरामौ भविष्यतः । अचिरेण नवनिस्तन्न घार्यात्र विता ॥ ७१ ॥ परं पश्चिमदिग्नागे ! श्रीविंध्यगिरिसंमुखं ॥ गत्वा जलनिधेस्तीरे । स्थातव्यमविशंकितं ॥ ७२ ॥ कृष्णप्रिया सत्यनामा ! यत्र पुत्रइयप्रसूः || नगर्याः स्थापनां कृ For Private And Personal वृत्ति ॥ ११७ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy