SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir वृत्ति शीलोप पान् ॥ तच्छंगोलितदीर-धारान्निः स्नपितः प्रभुः ॥ ४१ ॥ तुंवर्गायति स्वामि-गुणान् स्तौतिस्म वासवः ॥ वादित्रध्वनिन्निः स्पष्टं । नृत्यंतिस्म सुरांगनाः ॥४२॥ नन्मृज्य ग॥११॥ धकाषाय्या-ऽन्यर्च्य कल्पतरोः सुमैः ॥ वासवः स्वामिनं दिव्य-वाससी पर्यदीधपत् ॥४॥ तत्पुरस्तंडुलैर्दिव्यै-लिखित्वा सोऽटमंगलीं ॥ नीराजनाविधिं चक्रे । गीयमानैश्च मंग१ लैः॥ ४ ॥ पुलोमतनयारंना-प्रनृत्यप्सरसां गणैः॥ नृत्यनिः सूत्रयामास । वासवः प्रेक णीयकं ॥ ४५ ॥ नृत्यंत्योऽप्सरसो नेत्र-कटाकैः कुसुमैरिव ॥ अपूपुजन् जिनाधीशं । रणकंकणनूपुराः ॥ ६ ॥ प्रनोर्मुखें उकांत्येव । निमीलत्करपंकजः ॥ कंठे पुष्पस्रजं न्यस्य । काव्यपुष्पैरथार्चयत् ॥ ४ ॥ युष्मनरीरकांती-नीलश्रेणिविलोकिनी ॥ सहस्रनयनी नाथ काममाद्यैव प्रसीदति ॥ ४ ॥ कालिंदीश्यामला काय-कांतिस्ते यदुनायक ॥ चित्रं गंगांबु. र गौराणां । प्रसूतियशसां भुवि ॥ भए ॥ संपूर्णापि महारत्न-रियं मेरुतटीधरा ॥ त्वयैवाऽन- र्घ्यरत्नेन । जाता रत्नवती ध्रुवं ॥ ५० ॥ दक्षिणावर्तशंखोऽयं । यदके धारितस्त्वया ।। नूनं तेनाऽर्चकस्यासौ । वांबितानि तनोत्यलं ॥ ५१ ॥ स्तुत्वेतीशानदेवेंश-दादाय करसंपुटे । त ॥११५॥ र For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy