SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति शोलोपर स्वा-लंकाराद्यैरन्नूषयत् ॥ ३० ॥ विधाय चंदननस्म । रक्षाग्रंथिं निबध्य च ॥ पर्वतायुर्नवे Ma त्युक्त्वा-स्फालितौ गोलको तदा ॥ ३१ ॥ रघE अग्रासनप्रकंपेना-गत्य सौधर्मनायकः ॥ त्रिःपरीत्य सूतिगृहं । नत्वा च जिनमातरौ॥ ॥३२ ॥ दत्वाऽवस्वापिनी मातु-निर्ममे पंचरूपतां ॥ यियाचिषुरिव स्पष्टं । प्रनोः पंचमहा. व्रती ॥ ३३ ॥ जिनमेकेन रूपेण । विधृत्य करसंपुटे ॥ अधार्षीवत्रमेकेन । मूर्तिय्या च चा. मरौ ॥ ३५ ॥ मुहुर्मुहुर्वलद्ग्रीवं । दनदृष्टिर्जिनानने ॥ पुरः पंचमरूपेण । वजमुलालयन य. यौ ॥ ३५॥ अतिपांडुकंबलायां । प्राग्मुखेऽस्थापयतिनं ॥ त्रिषष्टिरपरे शक्रा-स्तथैव मिमिलुस्तदा ॥३६ ॥ आयोजनमुखै रूप्य-हेममृन्मणिनिर्मितैः ॥ सर्वे तीर्थोदकतै-रानियोगिकढौकितैः ॥ ३४ ॥ केवलैमिश्रितैरष्ट-सहस्रप्रमितैः पृथक् ॥ शृंगारैः कलशैः स्नात्रं । च. कुर्वादित्रपूर्वकं ॥ ३८॥ युग्मं ॥ जिने स्नपयित्वज्ञ । अच्युताद्या यथाक्रमं ॥ अन्यर्च्य दि- * व्यपुष्पाद्यै-स्तुष्टुवुस्तुष्टमानसाः ॥ ३५ ॥ इशाने पंचमूर्नी-विकृत्य प्रभुमाददे । स्वोत्सं गेऽष सुधर्मेशो । विधातुं स्नात्रमुद्यतः ॥ ४० ॥ विधाय चतुराशासु । स्फाटिकान चतुरो वृ. ॥११॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy