SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir शील प्रकाशः पश्यन् कार्यनरं सिद्धं । निषिद्यमतिविन्रमः ॥ ८१ ॥ ततो दूतीं शिक्षयित्वा प्रेषयन्चटुतांचिता ॥ सापि पापोचितां वार्ता । शीलवत्या न्यवेदयत ॥ ८२ ॥ तन्निशम्य सती प्रा. द | व्रतानि द्वादश विह || संति सम्यक्त्वमूलानि । स्थूलानि गृहमेधिनां ॥ ८३ ॥ प्रा॥ ४१ ॥ एातिपातविरति - प्रमुखाएयखिलान्यपि ॥ श्रीगुरूणां मुखात्तानि । गृहीतानि मया धिया ॥ ८४ ॥ तेषु शेषवतानां तु | जन्नानां स्यात्प्रतिक्रिया || परं काचघटस्येव । नास्य संधनमर्हति ॥ ८५ ॥ स्त्रीभिस्तच विशेषेण। शेषेणेव वसुंधरा || स्वांगेन सततं धार्य | सर्वनाशोऽन्यथा वेत् || ६ || एकं तावन्महत्पापं । तस्मादर्थोऽपि नात्र यत् ॥ तत्पलस्यापि तृप्तिर्न । प्रवेश ले पटके || १ || तो ह्यनर्थदंमं नो । करिष्येऽहं कदाचन ॥ वं व्रतaar | विनश्ये भवी ॥ ८८ ॥ दूती दध्यौ तदाकर्ण्य | स्वं चेदस्याः समयते ॥ अर्पयेत्स्वं तदा युक्तं । दीयते यत्तदाप्यते ॥ ८९ ॥ इति महोपाध्याय श्रीधर्मसा For Private And Personal Use Only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy