SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir शील- 'दं ॥ ११ ॥ तस्याः शीलानावाद्य-दम्लाना पुष्पमालिका ॥ सदास्य सचिवस्योच्चैः । कं. प्रकाशः वेऽकुंचे विलोक्यते ॥ १२ ॥ एकडव्यानिलाषित्वा-दहंतः सपत्नतां ॥ सचिवास्ते ज || गुर्वामा-वामत्वं ननु वेत्ति कः ॥ १३ ॥ तेषु तुर्योऽन्यधादेवं । विस्फुरन्मतयस्त्रयः॥ ॥४६॥ त्र तिष्टंतु कष्टं तु । सहिष्येऽहं गमागमात् ॥ १४ ॥ परं सुमनसां म्लानि-मानयिष्ये | द्विधा स्वहं ॥ महीनाथ ममादेश-मतो देहि मुदे हितं ॥ १५ ॥ तत् श्रुत्वा कौतुकीरा जा-आदेश ऽव्यं च दत्तवान् । उत्कंठितमनाः सोऽपि । तल्लात्वा चलितस्ततः ॥१६॥ कियद्भिर्दिवसैनव्या-नंदनं नंदनं पुरं ॥ पाप संतापनिर्मुक्तः । परिवारवृतः स तु ।।।। __शीलवत्या गृहासन्न-शून्यगेहे म तस्थिवान् ॥ दिव्यालंकारसंयुक्तो। वस्त्रानरणमंडितः ॥ ७ ॥ हावभावभवां चेष्टां । विविधां विदधाति सः ॥ वैZर्यमणिवत्किंतु । म नस्तस्या न भिद्यते ॥ ४ ॥ चित्तं तेन स्वयं दत्तं । वित्तं हतु पुनस्तया ॥ दृष्टिनिवेशिता तस्मि-नेकवारं सुलना ॥ ७० ॥ दृष्टिदानादसौ हर्ष । प्रापांध व सत्वरं ।। For Private And Personal Use Only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy