SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir शील. || ॥ ११ ॥ सा स्थानमानदानैश्च । तदिनं स्थापिता च तैः ॥ अस्यै चलनवेलायां । कप्रकाशः रंभं शंबलं ददे ।। ७२ ॥ वरं वटं च सा प्राप्य । मार्गे नोक्तुमुपाविशत् ॥ तनिरीक्ष्य वटोर्ध्वस्थः । काक एकस्तदा जगौ ॥ १३ ॥ ददासि चेत्करंमं मे । दर्शयामि निधे - || वं ॥ तदाकर्थ वधूरेव-मगृणत्सुगुणैकभूः ॥ १४ ॥ यत्कृतो ऽनयश्चैक-स्तेन निष्कासि ता गृहात् ॥हितीयं चेत्करोम्योकः । पितुर्नाप्नोम्यहं तदा ॥ १५ ॥ ___ मौनं कुरु ततः काक । मा वराक पुनवंद ॥ गुणागुणविचारस्तु । यत्र तत्र वसेनहि ॥ १६ ॥ आचख्यौ तन्निशम्यासौ । किं त्वया गदितं वधु ॥ साप्याह सत्यमेवैतत् । प्रत्यदमपि दृश्यते ॥ ७ ॥ यतो निशि प्रसुप्ताह-मित्यश्रौष शिवारुतं ॥ नद्यां याति वहन सालं-कारश्वारुवशाशवः ॥ ७० ॥ तमाकृष्यानरणानि । गृही वैनं ददातु में ॥ तत श्रुत्वा कुंनमादाया-चकृषं तऽयादमुं ॥ १७ ॥ तस्यास्तु कुणपं दत्तं । वित्तं चा|| तं मया पुनः । तद्गुणेनाहमियतीं। भूमिं नीता भवादृशैः ।।काको मे कथयत्ये For Private And Personal Use Only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy